पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पश्चम पटल इदं देवानामिति निरुप्तान भिमृशति । इदमुन - स्सहेत्यवशिष्टान् * । * स्फात्यै त्वा नारात्या निर्वरुणस्य इति निरुप्तानेवाभिमन्त्रयेदमहं पाशादित्यप निष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते ' ॥ ३ ॥ ३४ ॥ १७८ ।। 1 [खं १८, सू ४. [बहुवचनैवकारफलम् ] 4 6 (भा) ३५ देवानामिति जात्यभिधानम् ' प्रकरणोपरोधो मा भूदिति । तस्मादामेये केवलेऽप्यनिवृत्ति ।' स्त्रीदेवताया " च विकारः । निरुप्ता- नेवेत्यवधारणात्तानेव केवलानभिमन्त्रयते " यथावsशिष्ट न पश्यति । नानाबीजेषु तन्त्रेण ॥ १७८ ॥ 7 (सू) सुवरभिविख्येषमिति सर्व विहारमनुवीक्षते वैश्वानरं ज्योतिरित्याहवनीयम् । स्वाहा द्यावा- पृथिवीभ्यामिति स्कन्भानभिमन्त्रय दृ५ हन्तां दुर्या द्यावापृथिव्योरिति प्रत्यवरोयोर्वन्तरिक्षमन्विहीति हरति ॥ ४ ॥ ३५ ॥ १७९ ॥ - (बृ) इदं देवानामिति जात्यभिधानमिति — देवताजात्याख्याया बहुवचनं मन्त्रस्य || प्रकरणोप — विकारः — विकृतौ ।। निरुप्तानेवे – तन्त्रेण – सर्वनिर्वापान्ते । निरुप्तावशिष्टाभिमर्श- नयोस्तु नानाबीजेष्वावृत्तिरसभवे ॥ १४९ ॥ 2 उपनिष्कम्य किंचिञ्चलित्वा (रु) 4 प्रकरणोपरोधे (रामा). 6 स्त्रीदेव- 1 निरुप्तानेव नावशिष्टात् (रु) 3 निरुपप्ताने वावशिष्टान् इत्यधिक दृष्यते - क 6 चाविका-अ. 7 यथाशिष्ट - ग. यथशिष्टान्न-अ. त्याया- ग.