पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १९, सू १] श्रीरामानिचिद्वृत्तिसहित बूर्तस्वाभिभाष्यभूषिते (सू) L सरा कायामग्निहोत्रइवण्यामप आनीय पूर्व- वदुत्पूयाभिमन्त्र्य ब्रह्मन् प्रोक्षिष्यामिति ब्रह्माणमा- मन्त्र्य देवस्य त्वेत्यनुत्य अग्नेये वो जुष्टं प्रोक्षामीति यथादेवतं हवित्रिः प्रोक्षनाग्निमभिप्रो- क्षेत् ।। १ ॥ १ ॥ १८३ ॥ . [ अभिमन्त्रणप्रोक्षणयोर्विशेषाः ] (भा) शूक - चूलकम् । अभिमन्त्रण पूर्ववत् । अमये वो जुष्ट प्रोक्षाम्यग्नीषोमाभ्या वो जुष्ट प्रोक्षामीति प्रयोग । एकस्थाननिरुप्त- त्वात् ' उत्तरत्र विभागाच्च । येषां तु तानि सहावन्नन्ति तानि सहवींषीति श्रुतिः । तेषा पृथक्पृथक् प्रोक्षणम् । केचिदेक स्थानेऽपि कुर्वन्ति पृथ- क्प्रोक्षणम्, तदयुक्तम्, सावित्रप्रोक्षणे तन्त्रेण मैत्रावरुणीय के पाठत् ॥ १८३ ॥ [ पूर्वमन्त्रः ] - (१) अभिमन्त्रणं पूर्ववत्; — आपो देवीरिति । [पृथक्तूसहत्वहेतू] 121 अग्नयेवो– पृथक्प्रोक्षणम् -- अवघातादिसाहित्यवचनात् - प्रागवघातात्पृथगेव । 1 शूका - धान्यपुच्छानि सकृन्मन्त्र प्रोक्षणे संख्यायुक्तेति न्यायात् । त्रिर्यजुषत्य वचनाच्च । स च सावित्रादिर भी षोमा म्यामित्यन्त पौर्णमासे । दर्शे तु देवतावशाद्वि- कर्तव्य । ययादेवतमिति वचनात् । केचित्तु वोजुष्ट प्रोक्षामीत्यस्य त्रिपदस्य प्रतिदेवतमनुषङ्गमिच्छन्ति, तदयुक्तम् सावित्रप्रसवा दिविशिष्टकप्रोक्षणाभिधायिनो यथोक्तस्यैकमन्त्रस्य सकृत्य ठितैरेवतैर्योग्यान्वयौर्निराकाङ्क्षत्वात् । साकाङ्क्षत्वादि लक्षणत्वाच्चानुषङ्गस्य मन्त्रभेदाभ्युपगमे सावित्रस्याप्यनुषङ्गप्रसङ्ग | किंच अभ वेष्यदप्य- नुषनो मन्त्रभेदश्च यदि निर्वापवत् प्रोक्षणमपि पृथगव हविषामेष्यति, न चैवमिष्यते ससृष्टत्वात् । तेषा एकस्थत्वाच्च । वक्ष्यति च ' यानि विभवन्ति सकृत्तानि क्रियन्ते' इति । तस्माद्यथोक्तमेव युक्त मन्त्ररूपम् । पठन्तिच कल्पान्तरकारा अपि (रु) 2 उत्तरत्रचविभागात् - क ख ग अ. ,