पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 (सू) (सू) (भा) (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल यं द्विष्यात्त 'मभिप्रोक्षेत् ॥ २ ॥ २ ॥ १८४ ॥ उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णा- जिनमादायावधूत रक्षोऽवधूता अरातय इत्युत्करे त्रिवधूनोत्यूर्ध्वग्रीवं बहिष्ठांद्विशसनम् ॥ १८५ ॥ [ प्रोक्षणीशेषनिधानफम् ] प्रोक्षणीशेषेनिधान इध्माबर्हिर्वेदिप्रोक्षणार्थम् ॥ १८५ ॥ अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशें वा प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति पुरस्तात्प्र- तीचीं भसदमुपसमस्यति ।। ४ ।। ४ ।। १८६ ।। (वृ) प्रोक्षणी वृत्ति ॥ ८ - [ख १९, सू ४ [ एतत्फलम् ] णार्थम् – अतोऽवमथे बर्हिराद्यभावे नि- 1 तस्याभि-क 2 अभिप्रोक्षणे यज्ञघात प्रायश्चित्त च वक्ष्यति । अत न भ्रमितव्यमितिभाव (रु) 8 शुन्धध्वमिति पात्राभिधानाद्विकृतौ यथार्थमूहः । अपामभिधानादनूह इति केचित् तदयुक्तम्, कर्मणश्रुतत्वादिति शोधकद्रव्याभिथा- यिन. सकर्मकस्यशुन्धतेस्सर्वत्र श्रवणात् । प्राय परस्मैपददर्शनाञ्च | तथाशोघ्यद्रव्या- भिधायिन शुध्यतिपदस्याकर्मकस्य विपर्ययाच्च 'अस्मान्मातरश्शुन्वन्तु' इत्यादि शुन्धता लोक ' इत्यादि । तस्माद्यथार्थमूह । समानदेशाना च सकृन्मन्त्र पूर्ववत् । प्रोक्षणीशेषनिधानमिघ्माबहेर्वेदिप्रे क्षणार्थम् । अतेऽवभृथेऽस्य बहिराद्यभावे निवृत्ति । बहिष्ठाद्विशसनमिति । यथावधूयमानस्य बहिर्विशसनभागो भवत्यन्त- लोमभागस्तथेत्यर्थः (रु). 4 थं तस्मादवभृथे निवृत्ति क द्भागनाधस्तात्प्रतीचीं गमयित्वानन्तरप्रदेशेन सह द्विगुणिता पुरस्तादिति सिद्धानुवादो ब्राह्मणानुकरणेन (रु) 5 त पुरस्ता- करोतीत्यर्थ ।