पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १९, सू ७.] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [उपसमसनप्रकारः] (भा) भसत् – कटिप्रदेशः । उपसमस्यति — द्विगुणीकरोति । पुर- - - 1 स्ताञ्च यथा भवति न सर्वा गृह्यते ॥ १८६ ॥ (सू) (भा) (सू) 123 अनुत्सृजन कृष्णाजिनमधिषवणमसीति तस्मि- बुलूखमधि’वर्तयति ॥ ५ ॥ ५ ॥ १८७ ॥ अधिवर्तयति-उपरिवर्तयति ॥ १८७ ॥ 'अनुत्सृजनुलूखलमग्नेस्तनूरसीति तस्मिन् हवि - रावपति त्रिर्यजुषा तूष्णीं चतुर्थम् ॥ १८८ ॥ अद्रिरसि वानस्पत्य इति मुसलमादाय हवि - कृदेहीति रिवहन्ति अनवनन् वा हविष्कृतं ह्वयति ॥ ७ ॥ ७१८९ ॥ 1 [हविष्कृदादिमन्त्र प्रयोगव्यवस्था] हविष्कृदवहननमन्त्र उपांशु प्रयोग । न च द्वितीयोऽवहनन- (भा) S [ समसनेविशेषः तथासूत्रार्थश्च] (बू) पुरस्ताच्च गुह्यते – कृष्णाजिनस्य पुरस्तात् द्विगुणीकृता यथा दृश्यते न तेन प्रच्छन्ना भसन्मध्ये समस्यते || १५८ ।। [प्रयोगेस्वरसंख्ययोरुपपत्तिः] हविष्कृ- प्रयोगः इति – हविष्कृदेहीत्ययमवहननार्थो मन्त्र अवघातमन्त्रत्वे प्रैषरूपत्वाभात् याजुर्वेदिकोपाशुत्वम्, सकृत्प्रयोग । न 2 अघिवर्तयति–प्रतिष्ठापयति (रु). वामे- 4 चातुस्स्वर्येणोपाम्शुसकृञ्च मन्त्र करणत्वे । विपर्य 1 गूह्यते - क ख ग घ नानुत्सर्ग सामर्थ्यात् (रु) यस्त्वाह्वानार्थत्वे । । आह्वानं चात्र देवतारूपस्य हविष्कृतो वेदितव्यम् । य एव देवाना हविष्कृत । तान् ह्वयतीति श्रुते । मानुषस्यैवावहन्तुर्वक्ष्यमाणस्याह्वानं सनिधे । तथाच बोधायन – हविष्कृदेहीति पर्जन्य एवैष उक्तो भवति । अथा- प्युदाहरन्ति हविस्संस्कारिण मेव तदाहेति (रु).