पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल [खं १९, सू. ८ मन्त्रः | उच्चै प्रयोग पुनश्चांवहननमन्त्र इत्युपदेश । हविष्कृददृष्टा- देवता । पत्न्यन्यो वा । प्राकृत भैषेषु लोकवत् ॥ १८९ ॥ (सू) हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदा- धावेति शूद्रस्य ॥ ८ ॥ ८ ॥ १९० ॥ [ अध्वर्यकर्तृकत्व पक्षान्तरं च] (भा) अध्वर्युर्वा, येषु कर्मसु कर्तृनाम नास्तीत्युपदेश. | आत्मसस्कारो (घृ) च द्वितीयोऽबहननमन्त्र | अवरक्षोदिवस्सपलमित्यय न प्रयोक्तव्य. उभयो. करणमन्त्रत्वेन विकल्पितत्वात् || [ उपदेशमताशयः] X उच्चैः प्र - इत्युपदेशइति – हविष्कृदेही त्यस्यावहननमन्त्र श्वेऽपि य एव देवान विष्कृतः तान्ह्वयतीति देवहविष्कृदाह्वान रूपत्वादुचै- रिति । पुनश्चावहननमन्त्र: ' क्रियाभ्यासापेक्षया मन्त्रसमुच्चयोपपत्ते ॥ हविष्कृद्दृष्टादेवता – आह्वानपक्ष | पत्न्यादिर्वा । अदृष्टा देवता आह्वातव्या | हविष्कृदेहीत्यादयोऽपि प्रैषा. ॥ 2 [ अध्वर्युकर्तृकत्वेहेतु ] अध्वर्युवा-त्युपदेशइति - अग्नीदमान् विहरेतिवत् कर्तृनाम- निर्देशरहितेष्वध्वर्यु कर्ता समाख्यानप्राप्ते 3 || आत्मसंस्का–कात्यायनमितिरिति, – विलिङ्गेऽपि - युष्म- [कात्यायनाशयः] दर्थाभावेऽपि । ‘ अध्वर्युर्वा प्रैषार्थान् करोत्याविरोधादिति' स्वयमात्मान- मनुजानीयादिति लिङ्गाच्च । 1 उच्चैश्च क 2 मन्त्रत्वे य एव – क (मु रा ) प्राप्त 4 स्वयमध्वर्युर्वा (मुरा) I स्वयमाध्वर्यवान् प्रैषादीन् - क II. कात्यायन -क (मुरा). 8 (मुरा) 5 दिति