पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २० सू ०] श्रीरामानिचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते 125 1 विलिङ्गेऽपि स्वय वाऽविरोधादिति कात्यायन | शूद्रस्य - निषादस्थ - पते ॥ १९० ॥ (सू) (सू) 2 ? " प्रथमं वा सर्वेषाम् ।। ९ ।। ९ ।। १९१ ॥ अवरक्षो दिवस्सपत्नं वध्यासमित्यवहन्ति ॥ १० ।। १० ।। १९२ ॥ इयको नविशखिण्डिका उच्चैस्समाहन्तवा इति संप्रेष्यति ।। १ ।। ११ ॥ १९३ ॥ [प्रैषफलम्] (भा) उच्चैस्समाहन्तवा इति 'दृषदुपलासमाहननार्थोऽमी त्यैषः ॥ १९३ (सू) "कटरुरसि मधुजिह्व इत्याग्नीध्रोऽइमानमादा- येषमावदोर्जमावदेति षदुपले समाहन्ति ॥ १९४॥ (भा) इषमाबदे ति मन्त्रो यस्मिंश्च परिसमाप्ति तस्मिंश्च पुन- 9 रारम्भः ॥ १९४ ।। [शूद्रशब्दासंकोचहेतुः] - शूद्रस्य निषादस्थपतेः – केवलशूद्रस्यानधिकारात् । प्रथमं वा सर्वेषाम् – वचनादेक मिति ॥ [समाहननार्थत्वग्राहकम्] उच्चैस्समा – नीत्प्रैषः - आग्नीध्रोशमानमिति वचनात् ॥ - 1 विलिङ्गेऽपि । शूद्रस्त्र-ग 2 कात्यायनमति - क 4 पूर्व त्रिरवहतमनबहत वा हविर्य वद्वैतुष्यमध्वर्युरवहान्त (रु) पुस्तके भाष्ये दृश्यते 8 कुटुरु - क. (रु) 8 देतित्रिमन्त्रे – क ख ग घ 7 दृषचोपलाच दृषदुपल 9 तत्र पुनरा 8 यजुरिति शेष (रु). 5 दृषदित्याद्यैव घ तस्मिन् समाहन्ति