पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे प्रथमप्रश्ने षष्ठ पटल द्विषदि सदुपलायां त्रिस्संचारयन् 'नव- कृत्वस्संपादयति ।। ३ ।। १३ ।। १९५ ।। [प्रयोगसंङ्ख्यानियमः] 3 (भा) सञ्चारयन् मन्त्र 2 क्रिया च प्रतिद्रव्य वा द्रव्यान्तरे क्रिया- तदा चतुः । तदा जेष्मान्तो मन्त्र । वदन — यज्ञायुधानामुद्वदता- मुपाशृण्वन् इति ॥ 126 (सू) [खं २०, सू ३ [प्रयोगसंङ्ख्या नियमकालः] संचारयन्– न्याय्यमिति तदाचतुः- तदा चतुर्मन्त्रस्य प्रयोग. । प्रथमोच्चारणेन दृषदि द्विः प्रयोग । द्वितीयोच्चारणेन उपलायां द्विः । तृतीयोच्चारणेन दृषदि द्वि । चतुर्थेनोपलाया सकृत् || जेष्मान्तो मन्त्रः – इषमावदेत्यादि । 4 [[जेष्मान्तमच्चवदनहेतुविवरण:] (वृ) वदनं - पाशृण्वन्निति – 'अस्यार्थ – मनोश्श्रद्धादेवस्य यज- - मानस्यासुरनी वाक् यज्ञायुषेषु प्रविष्टासीत् इति असुरनया वाचो यज्ञा- युषेषु प्रविष्टत्वात् समाहनने दृषदुपलाख्ययज्ञायुषवदनश्रवणेन असुरव- द्भ्रातृव्याणां 'पराभवने सति वय सघात जेष्मेति यजमानस्य सगणस्य जयश्रवणात् । यद्यपि 'युमद्वदतेत्यादि ब्राह्मण जेष्मेत्याह भ्रातृव्याभिभूत्यै इति । जेष्मान्तो मन्त्रः ॥ 1 सक्कदुक्तेन मन्त्रेण द्विर्हषदिसकृदुपलाया च मचा रणमेकस्सचारणपर्याय । तस्यैष द्विरावृत्त्यानवकृत्वस्समाहनन सपादयति । यत्र तु पर्यायसमाप्तिस्तत्रोपक्रम । पर्यायान्तरस्येत्येके । समाहननचैतत् दृषदुपलसंस्कारार्थत्वाञ्चर्वादितन्त्रे निवर्तते । भरद्वाजोक्तेरिति (रु) 2 क्रिया चत्यर्थ क 8 क्रियान्तरं नियतमिति-अ. 4 त्यादे - क सावित्र – देवस्यत्येत्यादि । स यत्रादानार्थ तदा आदद इति मन्त्रान्त । आदद ऋतस्यत्वा आददे ग्रावासीत्यादि लिङ्गात् (रु) स्तद्राक्षस नानुपकारे इत्यपि प्रतीकमत्रैवव्याख्येयतया भवने वय - ख ग ग घ पुस्तकेषु दृश्यतेऽधिक्रम् 7 सावित्र – देवस्यत्वेति मन्त्र तथा शम्यया इति क गृह्यते क 5 यत्रोपकार- 6 परा- ख.