पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खै २०, सू १०] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 127 (भा) यत्रोपकारस्तद्राक्षस नानुपकारे ॥ १९५ ॥ (सू) सावित्रेण वा शम्यामादाय तया समाहन्ति ।। ४ ।। १४ ।। १९६ ।। 2 वर्षवृद्धमसीति पुरस्ताच्छुपमुपो हत्युत्तरतो ' वा ॥ ५ ॥ १५ ॥ १९७ ॥ वर्षवृद्धाःस्थेत्यभिमन्त्र्य प्रतित्वा वर्षवृद्धं वेन्वि- त्युद्वपति * ।। ६ ।। १६ ।। १९८ ।। 4 परापूत रक्षः परापूता अरातय इत्युत्करे परा- पुनाति ॥ ७ ॥ १७ ॥ १९९ ॥ 5 प्रविद्ध रक्षः पराध्माता अमित्रा इति तुषान् प्रस्कन्दतोऽनुमन्त्रयते ।। ८ ।। १८ ।। २०० ।। मध्यमे ' पुरोडाशकपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तात्कृष्णाजिनस्योपवपत्युत्तरमपर मवान्तरदेशम् ' ।। ९ ।। १९ ।। २०१ ।। "हस्तेनोपवपतीति बढ़चब्राह्मणम् || २०२ || 6 (सू) (सू) (सू) (सू) (सू) (सू) [ राक्षसत्वनिबन्धनम् ] - - 8 यत्रोप – पकारे इति - अस्यार्थः – परापूतपक्ष प्रविद्धं रक्ष इति रक्षसामुपघातार्थत्वात् न रक्षसामुपकारकत्वानिमित्तमपामुप- स्पर्शन भवति || 3 उपयच्छति (रु). 4 पुरो. 6 प्रथमोपधेयस्यापि कपालयोगे मध्यमभावित्वादस्य मध्य 1 नानुवर्तते-ञ 2 उल्लूखलस्य (रु) डाशीयान् (रु) मत्ववाद । पुरोडाशकपाल इति वचनात् पुरोडाशार्थं प्रयुक्तेनैव कपांलेनोपवपति हस्तकपालयोर्विकल्प पुरोडाशतन्त्रेषु । चर्वादितो तु हस्तो व्यवतिष्ठत कपाला- भावात् (रु). 6 कोणदेश प्रति (रु) 8 पुरो- 7 इदक पुस्तके न दृश्यते डाशमन्त्रे हस्तकपालयर्विकल्पः ' इत्याधिक ह (मुरा).