पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

130 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ठ• पटलः [खं. २१, सू ५. प्रक्षाल्य तण्डुला स्त्रिष्फलीक्रियमाणानां यो न्यङ्गोऽवशिष्यते रक्षसां भागधेयमापस्तत्प्रवहता- दित इत्युत्करे त्रिर्निनयति ॥ २ ॥ २३ ॥ २०६॥ (सू) अत्र कृष्णाजिन स्यादानादि प्रागधिवर्तनात्क- त्वा दिवः स्कम्भनिरसीति कृष्णाजिन उदीचीन- कुम्बा शम्यां निधाय धिषणासि पर्वत्येति शम्यायां हृषदमत्याधाय धिषणासि पार्वतेंगीति दृषघुपलामत्यादधाति ॥ ३ ॥ २४ ॥ २०७॥ (भा) 3 कुम्ब - तुण्डं स्थूल यत्र ॥ २०७ ॥ 4 (सू) पूर्ववदनुत्सर्गः ॥ ४ ॥ २५ ॥ २०८ ।। (सू) " अंशवःस्थ मधुमन्त इति तण्डुलानभिमन्त्रय देवस्य त्वेत्यनुत्याग्नये जुष्टमविवपामीति यथा- देवतं दृषदि तण्डुलानधिवपति त्रिर्यजुषा तूष्णीं चतुर्थम् ।। ५ ।। २६ ।। २०९ ॥ [अधिवापमन्त्रस्वरूपम् आम्नानोपपत्तिश्च] (भा) अग्नये जुष्टमधिवपाम्यम्मीषोमाभ्यां जुष्टमधिवपामीत्यधिवपेत् तथा पाठात् || [अधिवापमन्त्ररूपग्रहोपपत्तिः] - (वृ) अग्नये जुष्ट-तथापाठात् – असमासेन एकां देवतां निर्दिश्य जुष्टशब्दस्य पाठात् सूत्रकारेण । 1 फलीकरणोदकनिनयनमपि तुषोपवपनवद्राक्षसम्, रक्षसा भागधेयमिति मन्त्रलिङ्गात् । तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षासि निरभजन् इति बह्वृचश्रुतेश्च । तस्मान्निनीयोदकमुपस्पृशति ( रु ). 2 नादानादि-क. 8 शम्याया. स्थविष्ठोऽन्त कुम्बम् (रु). 4 उलूखलादिवदुत्तरोत्तरस्य निहतस्य शम्यादेस्सव्ये नानुत्सर्ग (रु). 6 अधिवपनमन्त्र प्रोक्षणमन्त्रेण व्याख्यात । तद्यथा- अग्नये जुष्टमधिवपाम्यमीषो- माभ्यामिन्द्राय वैमृधाय धान्यमसि धिनुहि देवानित्यादि । तण्डुलास्तु यावन्तस्सकृत् पष्डेशक्न्ते तावतोऽधिवपति (रु).