पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २१, सू ७] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) (सू) 131 समासेनोपदेशोऽग्नयेऽग्नीषोमाभ्यामिति ॥ २१० ॥ प्राणाय त्वेति प्राचीमुपलां ग्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यव धारयति प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति संततं पिनष्टि ॥ ६ ॥ २७ ॥ २१० ॥ [मन्त्रसंस्कार्यनिर्देशः] (भा) एकस्य पेषणस्य सस्कार शेष पत्नी पिनष्टि । प्रोहति प्रापयति । सततमविराम पिनष्टि ॥ २१० ॥ (सू) दीर्घामनुप्रसितिमायुषेधामिति प्राचीमन्ततोऽ- नुप्रोह्य देवो वस्सविता हिरण्यपाणिः प्रतिगृता- त्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वा अद- ब्धेन वश्चक्षुषाऽवेक्षे इत्यवेक्ष्या संवपन्ती पिषा- णूनि कुरुतादिति संप्रेष्यति ॥ ७ ॥ २८ ॥ २११ ॥ (भा) सर्वेषु पिष्टेषु प्रापयति । प्राचीमसंवपन्ती - न सर्वान् सह क्षिपन्ती पिषाणूनि कुरुतादिति ॥ २११ ॥ [ यथादेवतं समसनहेतुः] (वृ) समासेनोप – भ्यामिति —–मन्त्रसमाम्नाये केवलमधिवपामीत्ये- तावन्मात्रनिर्देशात् यथादेवत समस्याधिवाप इति ॥ [एकसंस्कारताहेतुः] एकस्य – संस्कार इति — असवन्तीपत सहवपननिषे- धात् । भागशः पेषणात् पेषणावृत्तौ प्रथमपेषणस्यानुप्रोहणान्तस्य समन्त्रक प्रयोग । [पेषणे विशेष:] शेषं पत्नी पिनष्टि- तूष्णीम् । अन्ततः सर्वेषु प्रथमोप्तेषु पिष्टेषु प्रापयति प्राचीम् । 1 असवपन्ती-दृषदि तण्डुलानसगतानावपन्ती । पिष- पिण्डितानि पिष्टानि चाणूनि कुर्वित्यवशिष्टतण्डुलार्थ पत्नया दास्या वा सप्रैष (रु) ▬▬▬▬▬▬▬▬▬▬▬