पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXVIl किञ्च दशमप्रने १ मसूत्रे वृत्तिकारो रामाण्डार आह— आदौ तावत् परिभाषायां एकविंशतिर्यज्ञा व्याख्येयतया प्रतिज्ञाताः । तेषु पाकयशास्सप्त गृह्येषु व्याख्याता | शेषेषु हविर्यशास्सप्तकर्माणि अथा- तो दर्शपूर्णमासौ इत्यारभ्य अथान्वारम्भणीया इत्यन्तेनोक्तानि । इति 'परिभाषायां व्याख्यातत्वाञ्च न व्याचऐ | तस्येदं प्रयोजनम् - परिभाषाप्रभृति प्रायश्चित्तपर्यन्तं यदुक्तमत्रापेक्षितं तत्तत्र यथा व्याख्यातं तथेह प्रतिपत्तव्यम्' इति च । अनेन च संदर्भेण विशदमेवावगम्यते प्राथम्यं परिभाषा - प्रश्नस्य | एनयोश्च पक्षयोः आद्य पक्ष परिभाषासूत्राणि चतुर्विंश- प्रश्नः, नतूपक्रमः | द्वितीये तूपक्रम एव । & गृह्यतात्पर्यदर्शने च 'सूत्रकारेण यज्ञं व्याख्यास्याम इति संक्षेपतच व्याख्याय तावन्मात्रेणानुपयोगात् अथातो दर्शपूर्णमासौ इत्यारभ्य+व्याख्याता इत्युक्तं सुदर्शनाचार्येण | शुल्बप्रश्नविवरणे च करविन्दाधिपेन-यज्ञं व्याख्यास्याम इति प्रतिक्षां कुर्वता भगवताऽऽपस्तम्बेन व्याख्येयतया हविर्यशास्सोमयज्ञाः पाकयशाश्च प्रतिज्ञाता व्याख्याताश्च ' इति वदता परिभापाप्राथम्य- पक्षः पर्यगृह्यत । एवं नृसिंहयज्वसूतुना अहोवलसूरिणा- आपस्तम्बं] मुनिश्रेष्ठ भाष्यवृत्तिकृतावपि प्रयोगवृत्तिकारादीन् नमस्कुर्वे सदा हृदि । आपस्तम्बीय सूत्रार्थ वृत्तिर्भाष्यानुसारिणी क्रियते बालबोधाय ८ इति प्रतिज्ञाय 'अथात ' इत्यादि सूत्रं परिगृह्य 'अथ शब्द आन- न्तर्यार्थः । यज्ञमात्रसामान्यव्याख्याने परिभाषानन्तर्यमुच्यते साम- र्थ्यात् । परिभाषामन्तरा व्याख्यानरूपोत्तरशास्त्रस्य कर्तुमशक्य- 44 त्वात् । इत्युक्ता ननु यज्ञं व्याख्यास्याम इति परिभाषाया उत्तरत्रेदानीमध्यय- नात् तदानन्तर्य दर्शपूर्णमासव्याख्यानस्यासङ्गतम् ? उच्यते- -