पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २३. सू ५ ] श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 135 1 ' मरुतां शर्धोऽसीति षष्ठम्, धर्मासीति सप्तमम्, चितः स्थेत्यष्टमम् ॥ १ ॥ ५ ॥ २१८ ॥ (सू.) 3 एवमुत्तरं कपालयोगमुपदधाति ॥ २१९ ॥ अपि वा मध्यममुपधाय सव्यस्य पाणेरकुल्या अभिनिधाय निर्दग्ध रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मा- दपरं धरुणमसीति तस्मात्पूर्व यथायोगमित- राणि ॥ ३॥ ७ ॥ २२० ॥ अभिनिधानमभिपीडनम् ।। २२० ।। (सू) (सू) (सू) (सू) " तस्यतस्याङ्गुल्याऽभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनस्समामनन्ति ॥ ४ ॥ ८ ॥ २२१ ॥ ● चितस्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा ॥ ५ ॥ ९ ॥ २२२ ॥ अभिनिधानमभिपीडनम् ; — अङ्गुल्या ॥ - 1 इद क पुस्तके न दृश्यते 2 न्युब्जानि सर्वाण्युपधेयानि | उत्तानेषु कपालेष्वधिश्रयतीति क्वचिद्वयक्तदर्शनात् (रु) & एवं अशारनिर्वर्तनादिना विधिनो- पदधाति । तन्त्रमुपवेषादान विभुत्वात (रु) 4 कालयोग ? क

  1. प्रतिपाल-

मित्यर्थ (रु) अत्र सूत्रे पुण्यपत्तनमुद्रिते ‘अपाग्नेऽग्निमामादं जहीत्यादि चित स्थेत्यन्तं प्रतिपुरोडाशमावृत्ति । उपवेषादानं च प्रतिपालयोगमित्युपदेश पक्ष प्रतिप्रधानगुणावृत्तेर्न्याय्यत्वात् ' इति ग्रन्थ दृश्यते । इह संगृहीतेषु न क्वाभि । 8 उत्तर कपालेयागविषयोऽय विधि, प्रथमेऽसभवात् तेनाग्नेयविकारेषु न भवति । तत्र तु कपालाधिक्य समश प्रविभज्येति न्यायेन अष्टानामेव मन्त्राणा प्रतिविभागः (रू).