पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने सप्तम पटल (ख २३ सू, ६ [उपाधानमन्त्रसङ्कोचः पक्षान्तरं च] (भा) आग्नेयविकारेषु न चितस्थेति आनेयानङ्गत्वात् । प्रयोग आमेयविकारेष्वपीत्युपदेशः । उपवेषादान च प्रतिकपालयोगम् ॥।२२२॥ ( सू) भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन "कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति ।२२३।। इति त्रयोविंशी खण्डिका ॥ सप्तम पटल ॥ [मनस्यावृत्ति दैतुश्च] (आ) भृगूणामिति प्रतिकपालम् , यदि न सभवति । [मदन्त्यधिश्रयणाप्दुविशेषाः पक्षभेदश्च] मदन्यधिश्रयण ौकिकीभिराद्.ि । तप्त आपो मदन्त्य इत्या चक्षतं इति बैलिक॥ सङ्कोचनिदानम्] (ङ्) आग्नेयविका–नङ्गत्वात् ;–”अविकारेणार्थवान् साधारण- पदेश इति प्रयोगः । [उपदेशपक्षाभिप्रायः] आग्नेयाविकारेष्वपत्युपदेश इति ;-साधारणोपदिष्टमन्त्राणां सर्वकरणार्थत्वसभवे तदनुग्रहस्य युक्तत्वात् । आग्नेयविकारवैश्वानरा दिषु निवेशे सति विकृतिप्राप्तमेयोपकारजनकतया प्रकृते साधारणोप देशस्यार्थवत्त्वमिति । भृगूणामिति—भवति–तन्त्रेण मदन्त्यधि--द्धिः--न प्रणतािभ्यः । [तत्तत्पक्षप्रवृत्तिनिदानम्] तप्त-चक्षते इति बैलिकिः-बैलिकिराचार्यो मन्यते । अमीन् मदन्त्याप इत्यत्र वक्ष्यते । मदन्तीरधिश्रयतीति भाविव्यवस्थाभिप्रायेण । 1 अङ्गाराध्यूहनस्य प्रतिकपालयोगमावृत्ति । आपस्तप्तमदन्त्य इत्याख्य ग्रन्ते । तासामर्थेऽष प्रणीताभ्योऽधिश्रयति प्रणीताभिस्सयैतीति वचनादासमपि सयवनार्थत्वच्च । लौकिकीभ्य इत्यन्ये । अत्र गोप्रतीक्षणादिविधिना प्रालंदह देहयति। व्याख्यातोऽस्यश्रपणानि, (रु). 2 विकारेणार्थवान् साधारणप्रयोगोपदेश इति।



- -- --- ---