पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २४, सृ १ ] श्रीरमाग्निचिद्वृत्तिसहितधूर्तस्वमिभाष्यभूषिते 137 (भा) केचित् प्रणीत्याभ्य इति । अनुपरिप्लावनस्यापि हविर्मिश्रीकर - णार्थत्वात् ॥ २२३ ॥ इति आपस्तम्बश्रांतसूत्रधूर्तस्वामिभाष्ये सप्तम पटल ॥ प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्र- वत्यां पिष्टानि संवपति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम् ॥ १ ॥ १ ॥ २२४ ॥ [संवापशब्दार्थः] (भा) उपवाता शुष्का निष्टप्यमाना । सवपति सह क्षिपति सर्वाणि । [संवापमन्त्रः तत्र उपदेशपक्षश्च] अमये जुष्ट सवपाम्यमीषोमाभ्यां जुष्ट सवपामीति ॥ (सू) 1 [प्रणीताप्पक्षोक्तहेतुनिर्वाह:] (वृ) केचित्प्रणीताभ्य इति - प्रणीताभिस्सयौतीति दर्शनादिति । अनुपरि - र्थत्वात् — प्रणीतामिस्सयौतीत्यभयत्रापि मिश्रीकरणे प्रणीतानिवेशो युक्त इति प्रणीताभ्यो मदन्तीरिति ।। इति श्री कोशिकरामाग्निचिद्विरचिताया धूर्तस्वामिभाष्यवृत्ती सप्तम पटल ॥ [संवापस्यधिवापाद्भेदः] संवपति — सर्वाणि - पिष्टानि । नाघिवापवदेकदेशक्षेपः । [पक्षयो. प्रत्येकमाशय.] अग्रये जुष्टं संवपाम्य – जुष्टुमिति — देवस्य त्वेत्यनुद्रुत्यामये जुष्ट संवपामीत्येकस्य पाठात्, अधिवापवत् । 1 शुद्धायामपि तदानीं प्रक्षालिताया निष्टपनेन शुष्कायां पाच्या कृष्णाजिनात् वि॑िष्टानि संवपति । शेषस्तु व्याख्यात (रु) 2 वपति देवस्य त्वेत्यनुद्रुत्यामये जुष्ट संवपामीति क