पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

138 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू ४. अमयेऽभीषोमाभ्यामित्युपदेशः ॥ २२४ ॥ (सू) संवपन्वाचं यच्छति ताम भिवासयन् विसृ- जते ॥ २ ॥ २ ॥ २२५ ।। प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिस्सं यौति (सू) ॥ ३ ॥ ३ ॥ २२६ ॥ 3 (सू) 'अन्या वा यजुषोत्पूय यदि प्रणीता नाधि- गच्छेत् ॥ ४ ॥ ४ ॥ २२७ ॥ [उत्पवनयजुस्संकोचः पक्षान्तरं च] (भा) अन्या वा यजुषोत्पूयेत्युत्पवनमात्रं ? नाभिमन्त्रणम् । (वृ) अग्नयेऽग्नीषोमाभ्यामित्युपदेशः – संवपामि समापो अद्भि- रम्मतेत्येतावन्मात्रपाठात् ॥ [यजुषोऽभिमन्त्रणानङ्गताहेतुः] - अन्या वा यजुषोत्पूयेति — उत्पवनमात्र नाभिमन्त्रणम् । पूर्वबदुत्पूयाभिमन्त्र्येत्यत्र अभिमन्त्रणानुपदेशात् । , 1 वक्ष्यति पुरोडाशे भस्माध्यूहतीति तदभिवासनमित्युच्यते । भस्मनाभि- वासयतीति ब्राह्मणानुकारात (रु) 2 मिश्रयति (रु) 8 यानि प्रणीतारहिततन्त्राणि- , 1 प्रसङ्गीनि प्रणीतापेक्षाणि कर्माणि यथा सोमविधे पशौ पुशु (रोडाश । सौमिकेषु पशुषु सवनीयादेविकादेवसुवा हवींषीत्यादि, तद्विषयोऽयं विधि । किमर्थं तर्हि वा शब्द ? प्रणीताभिर्विकल्पार्थ. तदर्थमप प्रणीताभिर्वा संयौत्यन्याभिर्वेत्यर्थ सत्याषाढस्त्वाह -- यदि प्रणीता नाधिगच्छेदित्यापदर्थो वाद इति । नात्रापामार्भ_ माणम्, उत्पूयाभिमन्त्र्येत्यन्यत्रविशेषवचनात् । चरुषु श्रपणार्थान्यथाज्यदधिपयासि यथार्थमूहेनोत्पूय सपवित्राया स्थाल्यामानीय तेषूत्पूताश्चरव्यानावपति पवित्रवत्याज्ये कणानावपतीति लिङ्गात् । तत्र पयोघृतादे चरुश्रपणार्थस्य उहेनोलवनमभिमन्त्रण चाह सत्याषाढ । यथा देवत्व । सवितात्पुनात्वित्युत्पवनं सनमति पयो देवाग्रेष्वप्रेग्वग्र इत्यभिमन्त्रणमिति ते नेदीयसि वा आज्यमानयति इति बोधायन (रु) ,