पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू. ५ स्रवेण प्रणीताम्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वानीया द्भिः परि- प्रजाता इति तप्ताभिरनु' परिप्लाव्य जनयत्यै त्वा संयौमीति 'संयुत्य मखस्य शिरोऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमृशतीदमाग्नेयमिद - मनीषोमयोरित्यग्नीषोमीयम् ॥ ५ ॥ ५ ॥ २३० ॥ , 1 धयो मधुमतीः इत्युक्तत्वात् तानेवास्मा एकघा ससृज्य मधुमती करोतीति पशोत्ससर्गाभावात् पशुसबन्धिना केनचित्ससर्ग प्रतीयते । तत्रच एतद्वै दैव्यं मधु वनस्पते मधुना दैव्येन इति च मधुशब्दस्य घृतवचनत्वदर्शनात् मधुमत करोतीति दर्शनाच्च घृतवती प्रणीता आनयन्तीति केचित् ॥ , 1 प्रणीताभ्योऽप आदाय क. संयुत्य पिष्टान्यपश्च मेलयित्वा । त्यन्त 2 याद्भय -क. 3 परितस्सिक्त्वा (रु) तत्र तु संयवनमन्त्रोऽग्नीषोमाभ्यामि- 4 उत्तरस्यादिनेतिन्यायात् । स च देवता देभेदे प्रोक्षणादिमन्त्रवद्यथा- देवत विकर्तव्य, अन्यथा लिङ्गविरोधात् । न चार्थवादत्वम्, समवेताभिधायि- त्वात् । अग्नये त्वाग्नषोमाभ्यामित्याह व्यावृत्त्या इति श्रुतेश्च । न च यथादेवतमिल- वचनादविकार इति वाच्यम्, प्रोक्षणादि मन्त्रस्वरूपतया तत्तुल्यन्यायतया च तैरेव. व्याख्यातविकारत्वाद्वयक्तवचनाञ्च बोधायनेन, –' यथाऽनये त्वाभीषोमाभ्याममुष्मै इति यथादेवतम्' इति । अन्ये तु जनयत्यै त्वा संयौमीत्यन्त संयवनमन्त्रभिष्वा शेषं विभक्तभिमर्शने सौत्रेण मन्त्रेण सह विकल्पयन्ति । नाय सूत्रकृतोऽ- भिप्राय अपृथग्विनियोगात् । कथ चायमाचार्य कात्स्ये॑तं मन्त्रसमा- म्नाय विनियुआनो मन्त्रमेक भ्रंशितवानिति सभावयाम । तस्मात् सूक्तमैकमन्त्रयेण- विकर्तव्यमिति । तदय प्रयोगात्मा जनयत्यै त्वा सयौम्यग्नये त्वाऽग्नीषोमाभ्य/मिन्द्राय वैमृधायेत्यादि । भखस्य शिरोऽसीति सर्वमेक पिण्ड कृत्वा ततो विभज्य द्वौ समौ कृत्वा तयोराग्नेयमितरं चाभिमर्शने नियच्छति । वैमृधसमानतन्त्रत्वेतु पुरोडाशगणे यथा- भागमित्यादिन्यायन विभज्योत्तमयोरेव देवतोपदेशन करोति नाझेयस्य । तथा न केवलाग्नेयाभिमर्शनं विभागाभावात् (रु).