पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 (सू) ★ इदमह सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन कपालेभ्योऽङ्गारानपोह्य धर्मोऽसि विश्वायुर त्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति ॥ ६ ॥ ६ ।। २३१ ।। आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २४, सू. ८ (सू) (सू) [अङ्गारापोहनमन्त्रावृत्तितन्त्रपक्षौ] (भा) कपालादनारापोहनमन्त्र प्रतिकपालयोगम् । यदि न सभवति, सकृदुपदेशः, अत ऊर्ध्वमित्युत्तरत्र वचनात् । 2 एवमुत्तरमुत्तरेषु ॥ ७ ॥ ७ ॥ २३२ ॥

  • एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते

3 ॥ ८ ॥ ८ ॥ २३३ ॥ चतुर्विंशी खण्डिका ॥ (वृ) करणार्थ, किंतु ससृष्टहविर्विभागार्थ, अत अधिवपनात्प्राक् चरु- पुरोडाशीयगण संसर्गे अनेन विभाग | ऊहश्च हविर्बहुत्वे ॥ अत ऊर्ध्वमित्युत्तरत्र वचनादिति – अघिश्रयणोत्तरकालमेव- मनुपूर्वाण्येवैष्वत ऊर्ध्वमिति वचनादङ्गारापोहन तन्त्रेण यावत्सभ- वम् || 1 अपोहने कपालेभ्य इत्यविशेषवचनादधिश्रयणेऽष्टासु कपालोष्वति विशेष- वचनाच उत्तरस्मादपि कपालयोगादङ्गारानपोय ततेोऽधिश्रयणमानेयस्य । तथा दक्षिणस्मादपोह्योत्तरस्मादपोहतीत्यव सत्याषाढ । तत्र प्रतिकपालयोग मन्त्राभ्यासो देशभेदादसम्भवात् । (रु) 2 अधिश्रयतीत्यन्वय । उत्तरत्वमुत्पत्त्यपेक्षया हवि- षाम् । एवमिति मन्त्रातिदेश । (रु) 8 अधिश्रयणादूर्ध्वं ये सस्कारा प्रथनादय तेऽप्यैषु पुरोडाशेषु एवम् अधिश्रयणोक्तेन उत्पत्तिक्रमेणव कर्तव्या । एष्विति बहु- वचनमैन्द्रामापेक्षया । समानश्चाय न्यायस्सर्वहविषाम् विशेषत्वभावात् । तेन हविर्गणेषु चरुदोहादिव्यंतिषशेऽप्युत्पत्तिक्रमेणैव हविष्षु संस्कारा भवन्ति । अत ऊर्ध्व- मिति च अत पूर्वमविभक्तत्वादविषामानुपूर्व्यासंभवादुक्तम् । न तु तत्र न्याग्यत्वात् । अतो विकृतिषु सति सम्भवे पूर्वत्राप्ययमेव न्यायो द्रष्टव्य । यथा नानाबीजांदिषु निरुप्ताभिमर्शनाद निम् (रु). >