पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २५, सू. १] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 143 [अतिदेशेकर्मक्रमः] एवमनुपूर्वाणीत्याग्नेयस्य कृत्वा उत्तरस्य सस्कार प्रथनादिः । 1 एवेत्यवधारणादेकदेवत्येष्वपि यथा | प्रथमः कृतस्तथोत्तरस्सस्कार । एषु पुरोडाशेषु अन्येन हविषाऽव्यवेतेषु व्यवाये तु वायव्यस्य पयस. कृत्वाऽभिघारणोद्वासने 2 तत एककपालस्य सौर्यस्य वचनात् ||

अत ऊर्ध्वमिति

[उपदेशपक्षे स्वसंमतिः] पूर्वं तु प्रोक्षणादयस्संस्कारास्तश्रेण & भवन्ति ॥ २३३ ॥ (सू) समानजातीयेन कर्मणैकैकमपवर्जयति ।। २३४।। [समानकर्मसु क्रमव्यकस्था] (भा) समानजातीयेनैकप्रकारेण कर्मणैकस्य परिसमाप्ति. । ' नान्यस्य (स्याकृ) तु कृत्वा प्रथनमन्यः प्रथ्यते ॥ २३४ ॥ (वृ) एवमनुपू — ऽव्यवेतेषु – यथा अश्वप्रति महेद्वेष्ट्यादिषु । व्यवाये तु' - शुनासीरीयादौ शुनासीरीयस्योद्वासन कृत्वा ॥ समानजातीये – परिसमाप्तिः- प्रथ्यते – 8 अन्यस्येति केषु- चित्कपालेषु प्रथने कृते हविरन्तरस्य प्रथनम् । एव ( षु) पूर्वेष्वपि कपालो- 8 सम्भवन्ति - (मु रा ) - 4 अत्ववे. 1 संस्कार कृत - ट. 2 तत्र - ख मुत्पत्तिक्रमेण हविष्षु संस्काराणा प्रवृत्ति । त एव सस्काराः किं काण्डानुसमय, न्यायेन एकैकत्र काण्डश कार्या 2 उत पदार्थानुसमयन्यायेन एकैकस्सस्कार सर्वेषु परिनिष्ठापनीय 2 इत्यपेक्षायामभिमत न्याय दर्शयति, समान + र्जयति, एकविधिचोदित एको व्यापार (समानजातीयं) कर्म । तस्य बहुषु क्रियमाणस्य व्यक्तिनानात्वात् समानजातीयत्वाभिमान । तेन एकैक हविरनुसमेत्यापवर्जयति- निवृत्तार्थं करोति, न तु भिन्नजाती यैरनेकैरेकैक मित्यर्थ । तद्यथा प्रथमस्य कृत्वा प्रथन द्वितीयस्य करोति । तथैव लक्ष्णीकरणादीनि । एवं च पदार्थानुसमेय एव सर्वत्राभिमत इत्युक्तं भवति, आह च सत्याषाढ । मीमासका बाहु प्रक्रमात्त दन्त स्यात् इतरस्य तदर्थत्वात् ' (५-२-६) इति (रु) कृत्वा प्रधानमन्य - ख ग नार्धस्य कृत्वा-ट. येषु-ट 8 शुनासीर्यादौ - उ. अर्थस्य ट 6 संयुक्त तु 5 8 साभिधारणदि-ट - नावस्य 7 व्यवा-