पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 (सू) 1 (भा) ' विभवन्तीति बहुवचनात् पूर्वाप्यपि सक्कृन्निरुप्ताभिमन्त्रणाशीन पर्यमिकरणान्तानि च नानाबीजेष्वपि । [आवर्तनीयकर्माणि] आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सू. ५ यानि विभवन्ति सकृत्तानि क्रियते ॥२३५॥ [तन्त्रभूतानिकर्माणि] (सू) अविभवता चावृत्तिः निरुप्ताभिमर्शनादीनाम् || २३५ ॥ उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन् सर्वाणि कपालान्यभिप्रथयति ॥ २३६ ॥ [प्रथनप्रकारः] 6 (सू) (भा) यथा सर्वाणि कपालानि प्राप्नोति पुरोडाशस्तथा प्रथयति ||२३६ 'अतुङ्ग 'मनपूपाकृतिं " कूर्मस्येव प्रतिकृति- मश्वशफमात्रं करोति ॥ ४ ॥ ७ ॥ २३७ ॥ (भा) तुङ्ग. उच्च ॥ २३७ ॥ (सू) " यावन्तं वा मन्यते ।। ५ ।। ८ ।। २३८ ॥ पघानादिष्वेकैकस्य गणस्योपघाने 8 समाप्तेऽन्यस्यारम्भ, कर्मणेति प्रकृत त्वात् ॥ विभवन्तीति-ध्वपि - वरुणप्रघा सादिषु । अपि वा पौष्ण इति पक्षे हविरन्तरव्यवायेऽपि विभवता सकृ त्प्रयोग ॥ 9 1 प्रभवन्ति - क , 'यदि विभवतीति वक्तव्ये यानि विभवन्तीति' इति पाठ दृश्यते पुण्यपत्तनमुद्रिते यानि कर्माणि सकृत्कृतान्येव सर्वेषामुपकाराय प्रभ वन्ति तानि सकृदेव क्रियन्ते नत्वेकैकस्य यथा ' पर्यग्निकरणादीनि । बहुवचनात् प्रोक्षणादीनि च सर्वाणि ॥ (रु) 2 यथा सर्वाणि कपालान्यभितिष्ठति प्रथयतीत्यर्थ (रु) 3 प्राप्नोतीति तथा – ग 4 अतुझं. — अनुच्चपृष्ठ तिनीच (रु) 6 मनयूपा – क कूर्मकृतिसस्तवा दिव्यर्थ (रु) पुरोडाशस्तथा न चापूपवद- सर्पन्तम् इति 8 तेऽपश्यन् पुरोडाश कूर्म भूत 7 यावन्तमिज्याया शेषकार्याणा च पर्याप्त मन्यते तावन्तमिति शफप्रमाणविकल्प (रु) 8 परिसमाप्ते-ट 9 योग इति - ट