पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २५, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) तं न सत्रा पृथुकरोतीत्येके ॥ ६ ॥ ९ ॥ 1 ॥ २३९ ॥ (भा) (सू) 145 (भा) (सू) [पुरोडाशाकृतिपक्षभेद.] सत्रापृथुरतिपृथुरित्यर्थः । कूर्मप्रतिकृत्या विकल्प ॥ २३९ ॥ त्वचं गृह्णीष्वेत्यद्भिः लक्ष्णी करोत्यनतिक्षार- यन् ॥ ७ ॥ १० ॥ २४० ।। ' अनतिक्षारयन् – यथा न पतत्युदकम् ॥ २४० ॥ अन्तरित रक्षोऽन्तरिता अरातय इति सर्वाणि हवीष त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयात्वित्युल्मुकै: 'परितपति ॥ २४१ ॥ [पर्यनिकरणे पक्षभेद.] 4 (भा) सर्वेषा हविषां त्रि. पर्यमिकरण दोहयोरपि । ब्राह्मणे पुरोडाश- [विकल्पनीयौपक्षौ] - सत्रापृथुः — विकल्पः – यावन्त वा मन्यत इत्यस्मिन् पक्षे कूर्माकृतेस्सभवादश्वशफमात्रेण बिकल्प्यते । अकूर्मप्रतिकृत्येति केचि त्पठान्त तस्यार्थश्चिन्त्य । - अक्षारयन्– त्युदकम् – कपालेषु ॥ २४० ॥ सर्वेषां – योरपि – सायदोहमप्यानीय भरद्वाजमतात् । - ब्राह्मणे – मतात् – यत्पुरोडाशस्स ईश्वरो यजमान मित्यादिषु 2 पृथ्मू-क L 1 अत्यर्थं पृथुन कुर्यात् । अल्प तु पार्थव समतमित्येके मन्यन्त इत्यर्थ (रु) 3 अनतिक्षारयन् – यथा पुरोडाशमतीत्य नाम क्षरन्ति तथा (रु) परित उल्मुकनयन – पर्यग्निकरणम् । तद्दोहयोरपि करोति सर्वाणीति वचनात् । तथा च भरद्वाज – पर्यग्निकरणकाले दध्युपदधातीति । तत्र यदाप्याहवनीये हृविश्पण भवति तदाऽपि प्रातर्दोहस्य गार्हपत्यस्थत्वात् तेनाग्निना पर्यनिकरण सामर्थ्यात् 5 प्रति क परितपति - परितस्तपति पुरोडाशम् (रु). SROUTEA VOL I 10