पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २५, सु. १६] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) तास्वसस्यन्दर्यस्त्रिर्नि नयति प्रत्यगपवर्गमेक- ताय स्वाहेत्येतैः प्रतिमन्त्रम् ||१५||१८||२४८ ॥ (भा ) असस्यन्दयन् यथा न निर्गच्छत्युदक लेखाभ्यः । एकतप्रभृ- तयोऽद्भयो जाता इत्याप्या | 2 तेभ्योऽपनीयोत्तरपरिग्रह ॥ २४८ ॥ (सू) 8 निनीय वाऽभितपेदमितपेत् ।। २४९ ।। 3 इति इति पञ्चविंशी खण्डिका ॥ आपस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये अष्टम पटल ॥ इति प्रथम प्रश्न ॥ 149 , , (भा) अथातोदर्शपूर्णमासौ, इमा, उत्तरेण, पृथिव्याः, प्रेय, यत्कृष्णो रूप, अमावास्याया, उत्पूतेन, सव्य, एतानिव, अमावास्यायां, निष्टप्त, , उत्स, ओषधय', उदित आदित्ये, अत्र पूर्ववत्, वानस्पत्याऽसि, चतुरोमुष्टीन्, सशूकाया, उच्चै, देवेभ्य आहवनीये, एब, प्रक्षालि तायां, समानजातीयेन, पञ्चविशति ॥ "" अथात, उत्तरेण, अमावास्याया यदह, अमावास्यायां रत्र्या, उदित आदित्ये, सशूकाया, आहवनीये, प्रक्षालितायामष्टौ Il [आप्य शब्दविवरणफलम् ] (वृ) असस्यन्दयन योत्तरपरिग्रहः——–आप्यलेप निनीयोत्तर परि- ग्राह परिगृह्णीयादिति अस्याऽऽप्यशब्दस्य व्याख्यानार्थम् अद्भयो जाता 1 • तासु बाहरस्यन्दयन् एकैकेन मन्त्रेण एकैकत्र सकृत्सकृन्निनयति । न तु एकैकत्र निनयनावृत्ति त्रिस्त्रिरित्यवचनात् (रु ) 2 तेभ्यो निनीयोत्तरपरिग्राह (रामा ) 3 रेखासूदकं निनीय तत्र वा पृथगुल्मुकेनाभितपेत् । द्विरुक्ति प्रश्न- समाप्तिसु/चिका - रु 4 पूर्वत्रैवार्थतोव्याख्यात मित्याशयो भाष्यकारस्य । अस्मात् खण्डिकासंग्रहवाक्यात् प्रश्नेऽस्मिन् १८, २३ खण्डे द्वितीयसूत्रोपक्रमावित्यवगम्यते । खण्डिकासग्रहश्च अन्ततो वैपरीसेन कोशेऽन्यस्मिन् दर्शित । अस्मिन् क्रमे १८५ २३ खण्डयोरुपक्रमोऽस्मन्मुद्रितक्रम एव दृश्यते.