पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराम।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १, सू १ अथ द्वितीयः प्रश्नः देवस्य त्वा सवितुः प्रसव इति स्फ्यमादाय इन्द्रस्य बाहुरसि दक्षिण इत्यभिमन्त्र्य हरस्ते मा प्रतिगामिति दर्भेण संमृज्य "अपरेणाहवनीयं यजमानमात्री' मपरिमितां वा प्राचीं वेदिं करोति ॥ १ ॥ २५० ॥ [संमार्गे वेद्यां च विशेष.] (भा) सुववत् स्फ्यसमार्ग इत्युपदेशः । आहवनीयसमीपे वेदिः । 150 4 (वृ) इति । यदद्भ्योऽजागन्त तदाप्यानामाप्यत्वामिति निर्वचनादेकतादय आप्या ॥ २४९ ॥ इति श्री कौशिकेनरामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तो प्रथमे प्रश्नेऽष्टम पटल | ॥ समाप्तश्चप्रश्न । [ उपदेशपक्षस्वपक्षयोराशयः] सुबवत् स्यसंमार्ग इत्युपदेश:- पात्रसमार्गरूपत्वात् ध्रुवा प्राशित्रयोरिव मुख्यभूतस्रुवघर्मकत्वमित्यभिप्राय | स्वमते तु ध्रुवाप्राशि- त्रयोः खुग्भिस्समानविधानात् स्पयस्य सुग्धर्मकत्वविधानाभावादनियम ॥ आहवनीयस मीपे-दन्तरम् - अन्तराल गार्हपत्याहवनीययो चतुर्विंशत्यादि॰ पक्षे ।। 1 इदं पद कपुस्तके न दृश्यते 2 गार्हपत्याहवनयियोरन्तरालमहत्त्वेऽपि आहव- नीयानन्तर्यं वेदर्दर्शयन्नपरेणाहवनीयमिति (रु) 8 अपरिमितशब्द सर्वत्रोक्ता प्रमाणा- दधिकविषय इति न्यायविद । अपरिमित प्रमाणाद्भूय इति कात्यायन । अपरिमित शब्दे संख्याया ऊर्ध्वमिति भरद्वाज (रु). 4 संभवेत् - संगृह्णीयात् (रु). "पक्षेऽपि-क-