पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १. सू, ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने प्रथम पटल (भा) यत्रापि महदन्तरं प्राक्तेन यजमानमात्री ॥ २५० ॥ (सू) यथा सन्नानि हवी षि संभवेदेवं " तिरश्रीम् ॥ २ ॥ २५१ ॥ 1 2 [संभवेदिति पदविवक्षितार्थः] (भा) यथा सन्नानि हवी ५ षि सभवन्ति तथाऽस्याविम्तीर्णता ॥ २ ॥ वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी पार्थिवानि गर्भ बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात् स्तम्बयजुषो वेदेन वेदिं त्रिस्संमाष्टर्युपरिष्टाद्वा ॥ ३ ॥ २५२ ॥ [संमार्गकालमतिभेदः] 3 (भा) "समार्ग कृत्वोपरिष्टात्खनिप्रत्यवेक्षणात्प्राक् ।” केचित् खनि प्रत्यवेक्षण कृत्वा || (वृ) 151 --- प्राक्तेन - प्रागायता | यजमानमात्री ॥ २५० ॥ [संमार्गकालावधारणफलम् ] संमार्ग-त्प्राक् – उपरिष्टाद्वेत्यस्य - व्याख्या; - स्फ्यसमार्ग कृत्वा स्तम्बयजुष उपरिष्टाद्वेदिसमार्गः | खनिप्रत्यवेक्षणात्प्राक् | स्तम्ब - यजुरङ्ग बेदिसमार्ग पुरस्तादुपरिष्टादिति निर्देशात् पुरस्तात्सामिषेनीना- मितिवत् । उपसत्सु त्वशक्यत्वान्निवर्तते । संसर्गः स्तीर्णपक्षे || [पक्षान्तराशयः ] 5 - " केचित् खनिप्रत्यवेक्षणं कृत्वा इति – प्रत्यवेक्षणस्यापि स्तम्बयजुरङ्गत्वाभिप्रायेण ॥ स्तम्ब- 1 तिरचीं - तिर्यग्विस्तीर्णांम् (रु) 2 विस्तीर्णा स्यात् (क) 3 यजुरिति अनन्तरस्य कर्मणो नाम तस्य पुरस्तादुापरिष्टाद्वा समार्टि (रु) प्राक्ते इति ग – पुस्तके मूलप्रतीकग्रहणेन । तस्य भाष्यप ठत्वसूचनात् लागायतेत्यशस्य विवृत्तिरूपता सच्यते ग - पुस्तकानुरोधेन । अन्येषु त्रिषु कोशेषु प्राक्तेन इति पद न दृश्यते.