पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

152 श्रीरामाग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू ५ (भा) येन तृणेन स्फ्यसमार्गस्तदुत्करे प्रक्षिपत्यन्यच्चैव विधम्, यद्वै यज्ञियस्य कर्मण इति लिङ्गात् ॥ २५२ ॥ 1 (सू) पूर्वार्धाद्वेदेर्वितृतीयदेशात् स्तम्ब यजुर्हरति ॥ ४ ॥ २५३ ।। (भा) पूर्वम पूर्वार्धम् । पूर्वार्धाद्वेदे: ईषद्विगततृतीयदेशो' वितृतीयदेश' तस्मात् । स्तम्बयजुरिति तृणस्य छिन्नस्य पांसूना च नामधेयम् || २५३ ॥ (सू) पृथिव्यै वर्मासीति तत्रोदगग्रं प्रागग्रं वा दर्भ निधाय पृथिवि देवयजनीति तस्मिन् स्फ्येन प्रहृत्य अपहतोऽररुः पृथिव्या इति स्फ्येन सतृणान् पांसूनपादाय ब्रजं गच्छ गोस्थानमिति हरति । वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते यजमानं वा ।। ५ ।। २५४ ॥ उत्करेतृणपक्षेप्रमानोपपत्ति ] ( वॄ) येन तृणेन लिङ्गादिति -- यज्ञसबन्धिद्रव्यस्य कृतप्रयोजनस्य सामान्यनोत्करे प्रक्षेपरूपप्रतिपत्तेः सिद्धवदनुवादात् || २५३ ।। - ईष – देशः; - स्तम्बयजुस्तत्रापि । ईषद्विगततृतीयदेशो • वितृतीयदेश' । तस्मात् देशात् । स्तम्चयजुश्शब्दो 1 वेदे पूर्वार्धात् । तत्रापि विगतवेदितृतीयदशात् । पूर्व वेदितृतीय हित्वा मध्यमस्य वेदितृतीयस्य पूर्वार्धादिति यावत् (रु) 2 स्तम्बय जुरिति सतृणा: पासवोऽभिधीयन्ते तद्योगात्कर्म च क्वचित् (रु). 3 देशोऽपि - ग [नामधेयत्वप्रयोजनम् ] स्तम्बयजु नामधेयम् – तस्मादुपसत्स्वपि ख्य ॥ २५३ ॥