पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxix स्वीये भाष्ये तदुक्तम्-द्रव्यसंस्कारविरोधे इत्यादि विकल्पो याज्यानु- " " " वाक्यासु ब्राह्मणशेषोऽर्थवादः त्रिभिः कारणैः " 6 "" 23 १५ पत्रे ५२, ५५" ६१. १५२, "" इत्यादिरूपेण परिभाषासूत्राण्युपदशसु प्रदेशेष्वनुवदन्तम्, उलूखलमुसलप्रत्याम्नाय उक्तः 'नखेषूलूखलधर्मान्' इति दशमप्रश्नस्थं सूत्रम्, ' रत्तिनो व्याख्याताः' इति पूर्वनिरूपितार्थ च भूतं निर्दिशन्तम्, 'कौकिल्यां वक्ष्यति' इति ( १८ प्रश्न ) ' रत्तिनो वक्ष्यमाणाः ' इति (२० शे) 'राजानो मङ्गलनामानः इति संज्ञां वक्ष्यति ' इति (तत्रैव) इत्येवमादिषु भाविनिरूपणगोचरार्थान् सूत्र- पाठक्रमसिद्धान् निर्दिशन्तं च चतुर्विंशःप्रश्नस्सामान्यसूत्राणि इति परिगृहा परिभाषाया प्रथमं प्रणयनस्य न्यायप्राप्तस्याप्युपेक्षणेन अन्ते प्रणयन सहेतुकं मन्यमानस्य पक्षे कथं पातयामः ? अत इह भाष्यकारावुभावेककण्ठावेवेति परिभाषोपक्रमत्वं कल्पनिबन्धस्यापस्तम्बीयस्यापि तत्र च परिभाषाहौत्रप्रवरपटला- स्त्रय इति च निर्विवाद मित्यवधेयम् । अत्रेयं सूत्रपाठक्रमगम निका आदौ तावत् परिभाषायां एकविंशतिसंस्थाः यज्ञस्य व्याख्ये- यतया प्रतिज्ञाताः । तेषु पाकयशास्सप्त गृह्येषु व्याख्याताः । शेषेषु हवियशास्सप्तकर्माणि अन्वारम्भणीया इत्यन्तेनोक्ता इति रामाण्डा- रोक्तधनुरोधात् परिभाषा प्रथमा । ततः दर्शपूर्णमास याजमानाग्नया- धेयाग्निहोत्रपशुबन्धचातुर्मास्यप्रायश्चित्तप्रश्नाना क्रमः ततस्सोम- संस्था तत उक्थ्यादयोऽग्निटोमविकाराः तत. प्रवर्ग्यमिति च क्रमसिद्धः । 6 ' उक्तानि श्रौतानि गृह्याणि च कर्माणि वक्ष्यमाणान् धर्मानपे- क्षन्ते' इति धर्मप्रश्नव्याख्यातृहरदत्तोक्तया, 'हविर्यशाः सोमयज्ञाः पाकयचाच व्याख्येयतया प्रतिज्ञाताः व्याख्याताश्च' इति