पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

154 (भा) (सू) (सू) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं २, सू. ३. [अभिग्रहणस्वरूपम् ] अभिग्रहणम् - उपर्यञ्जलिनाऽचाल्यमानस्य ग्रहणम् । एवं द्वितीयं तृतीयं च हरति ॥९॥ 1 ।। २५८ ।। तूष्णीं चतुर्थरन् सर्वं दर्भशेषं हरति ।। ।। १० ।। २५९ ॥ इति प्रथमाखण्डिका || अपारुरुम देवयजनं पृथिव्या इति द्वितीये; 2 ग्रह रणोडररुर्घा मापप्तदिति तृतीये । अपहतोऽररुः पृथिव्यै देवयजन्या इति द्वितीयेऽपादानोऽपहतोऽ- ररुः पृथिव्या अदेवयजन इति तृतीये ॥१॥ ।। ११ ।। २६० ॥ 8 अवबाढ इति द्वितीये निवपन : आग्नी- धोऽभिगृह्णात्यवबाढोऽघशस इति तृतीयेऽव- बाढा यातुधाना इति चतुर्थे ॥ २ ॥ १२ ॥२६१ ॥ द्रप्सस्ते द्यां मास्कानिति खर्नि प्रत्य- वेक्ष्य स्फ्येन वेदिं "परिगृह्णाति वसवस्त्वा [अभिग्रहणेविशेष:] 4 (वृ) अररुस्ते इत्येकवचनात् सतृणपांसुयुक्तस्य देशस्याभिग्रहणम् ; उत्करमभिगृह्यमाणमिति दर्शनाद्याजमाने । अभिग्रह –णम् ; — दिवः पर्यबाधन्तेति दर्शनात् ॥ २५७ ॥ 1 4 एव त्रयो हरणपर्याया भवन्ति (रु). 2 प्रहियते येन मन्त्र प्रहरण तथाऽपादान (रु) 3 अमाध्रग्रहणमव्यामोहार्थम् (रु) यत पासव उपाता स प्रदेश खनि (रु) 5 परिगृह्णाति -परित स्वीकार चिह्न रेखादि करोति (रु),