पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २, सू. ६ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्न प्रथम पटल 1 (स) परिगृहन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्चादादित्या इत्युत्तरतः ॥ १३ ॥ २६२ || [रौद्रेअपामुस्पर्शनेमतिभेदः] (भा) एकस्मिन्नेव 2 रुद्वेऽपामुपस्पर्शनमिति न्याय । बहुरुद्वेऽपी- त्युपदेशः ॥ (सू) (सू) अपारुरुम देवयजनं पृथिव्या अदेवयजनो जहीति स्फ्येनोत्त मां त्वचमुद्धन्ति ॥ २६३ ॥

  • समुद्धतस्याशीघ्र उत्करे त्रिर्निवपति ॥ १५ ॥

॥ २६४ ॥ 4 इमां नराः कृणुत वेदिमेतं देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्त्विति 'संप्रेष्यति ॥ ६ ॥ १६ ॥ ॥ २६५ ॥ 5 155 [न्यायोपदेशपक्षयोः प्रत्येकमाशयः] ( वृ) एकस्मिन्नेव रुद्रे अपामुपस्पर्शनमिति न्यायः इति - रौद्रराक्षसेत्यत्र मीमासकमत्या आमेयमितिवदेकदेवतासबन्धित्वावगमात् रुद्रास्त्वा परिगृह्णन्त्विति बहुरुद्र सम्बन्धे नापामुपस्पर्शन मिति ॥ - बहुरुद्रेऽपीत्युपदेशः इति - मारुतवैश्वदेववत् बहुरुद्रसम्ब- न्धस्याप्युपपत्तेः । ननु एकस्य बहूना वा सबन्धिनियमेन वक्तुमर्हति रौद्रशब्दो नानियमेन वैषम्यात् सत्यम्, एकेन रौद्रशब्देन एक 2 1 रुद्रास्त्वेत्यत्र नापामुप स्पर्श नम्, क्रूरैकरुद्रार्थकर्मविषयमिति ब्राह्मणप्रसिद्धि (रु) वेदिभूमेरुपरितनीं मृदम् (रु) 4 समुद्धतम् (रु) रुद्रानुपकारात् रुद्रगणत्वाच्च । तद्धेि 2 रौद्रे-ग 3 उत्तमा त्वचं - 5 सप्रेष्यतीति परिस्तरणसप्रेषे- णब्याख्यातम् । अथवा परिकर्मिणश्च वेदिं कुर्वन्ति, सौमकेऽस्मिन् सप्रैषे तथा दर्शनात् (रु).