पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ३, सू. १.] आपस्तम्बश्रौतसूत्रे द्विर्तायप्रश्ने प्रथम पटल [खनितृव्यवस्था] (भा) खननमामीश्रकर्म । पृथो हस्ततलम् । [खननेप्रमाणव्यवस्था] (भा) (सू) 157 सीता 2 कर्ष ॥२६६॥ (सू) नैता मात्रा ' अतिखनति ॥ १८ ॥ २६७ ॥ 5 (भा) अतिखननप्रतिषेधाद्यत्र द्वयकुलादयो नुपूर्यन्ते ' तत्रादोष इति केचित् । अतीत्यैतानि न खनति, अर्वागन्यदपि प्रमाण लभ्यत इत्यपरे । दक्षिणतो 'वर्षीयसीं प्राक्प्रवणां प्रागुदक्प्र- वणां वा ।। ९ ।। १९ ।। ।। २६८ ।। इति द्वितीया खण्डिका दक्षिणतो वर्षीयसीं पुरीषेणोच्छ्रिताम् । ' प्राञ्चौ वेद्यंसा' बुन्नयति प्रतीची श्रोणी पुरस्ता दंहीयसी पश्चात्थीयसी मध्ये 10 संनत- तरा भवति ॥ १ ॥ २० ॥ २६९ ।। ( वृ) खननमाग्नीधकर्म - इमा नरा इति सप्रैषार्थे परकर्तृत्वाव- गतेः एकस्मिन्नप्यामध्रे बहुवचन तु पूर्ववत् || २६६ ॥ [नियमाभावपक्षोपपत्तिः] व्यङ्गुलादिविधानादेव नियमे सिद्धे- अतीत्यैतानि न खनतीति- इत्यपरे – प्रादेशमात्रादधिकं न - 8 उक्तासु मात्रासु 1 सीता च-ग 2 कार्षा - क आकर्ष - ख ग या या मात्रा अकृता तान्तामतीय नखनति न्यूनत्वे इति भाव (रु) 4 न पूर्यन्ते क तु नाताव दोष 6 पुरीषभूम्ना यथ - 6 तत्र दोष - ग दक्षिणत उन्नता तद्धासाच्च प्रक्प्रवणास्यात् तथाकरोतीयर्थ । तथाच श्रुति यथा वै दक्षिण पाणिरेव देवयजनमिति (रु) प्रप्राञ्चौ -क. 8 प्राञ्चावुन्नयति अभित आहवनीयमुन्नयात – उदूहति । श्रोणी च प्रतीच्यावभितोगार्हपत्यम् (रु) 9 अहीयसी - तनीयसी (रु) 10 ' सन्नमन शुल्बे व्याख्यास्यते (रु).