पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 (भा) (सू) (सू) श्रीरामग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) अहीयसी - तन्वी ॥ २६९ ।। - [नखप्रतिषेधस्यभावः] नवप्रतिषेधाद्वास्यादिसहकारि स्फ्यस्य स्यात् ।। २७० ॥ यत्पुरीषमतिशेते उत्करे तनिवपति ॥ ३ ॥ ।। २२ ।। २७१ ॥ 1 आहार्यपुरीषां पशुकामस्य कुर्यात् ||४||२३|| ॥ २७३ ॥ (भा) यस्या भूमेराहरति तां खनति मन्त्रेण ॥ २७३ ॥ यन्मूलमातशेते स्फ्येन तच्छिनात न नखेन २ ।। २१ ।। २७० ।। [ स्खं ३, सु. ४ (वृ) खनतीति द्व्यङ्गुलादिपरिमाणनियमो नास्तीति केचित् ॥ २६७ ॥ नखप्रतिषेधा–स्यादिति – स्फ्येन तच्छिनतीति विधाना- दन्यस्याप्राप्तावपि नखप्रतिषेधाद्वास्यादेरपि सहकारित्वेन प्राप्ति 2 तत्र तत्र नखप्रतिषेधात् अन्यत्र विधृत्यादौ नखप्राप्ति ॥ २७१ ॥ 2 . यत्पुरीषमतिशेते – पुरीषबाहुल्ये एकदेशस्योत्करे निवपनम् - ॥ २७२ ॥ [ नखप्रतिषेधस्वारस्यम् ] आहार्य पुरीषां - - अन्यत पुरीषमाहृत्य यस्या वेदे: करणं सा आहार्यपुरीषा | -- यस्या – मन्त्रेण – स्फ्यादानादि इमां नराः कृणुतेत्यन्तं वेदि- देशे कृत्वा पुरीषाहरणस्य स्थाने देवस्य सवितुरिति खनति । ततः पुरीषमाहृत्य वेद्यां च द्व्यङ्गुलादिपरिमाणं भ्युप्य दक्षिणतो वर्षीयसीं प्राक्प्रवणामित्येव करोति ॥ २७३ ।। 3 1 आहार्य पुरीष देशान्तराद्यस्या सा तथोक्ता (रु) तत्र नख - क. 3 सवितुपरिति - क 2 -घ. 2 अत्र नख. -