पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३ सू, ८ ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल यत्प्राक्खननात्तत्कृत्वा यदाहरेत्त 'न्मन्त्रेण 1 खनेत् ३ ।। ५ ।। २४ ।। २७४ ॥ (सू) 3 (सू) ब्रह्मनुत्तरं परिग्राहं परिग्रहीष्यामीति ब्रह्माणमा- मन्त्रय स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणत ऋतसदनमसीति पश्चात श्रीरसीत्युत्तरतः ॥ २५ ॥ ।। २७५ ।। 4

  • विपरीतौ 'परिग्राहावित्येके समामनन्ति ॥

(सू) ॥ ७ ॥ २६ ॥ २७६ ॥ . (भा) यत्राविहृतेऽसौ बेदि तत्र विपरीतौ परिग्राहौ, तेऽमिना प्राञ्चोऽजयन्निति लिङ्गात् । 7 (सू) 8 धा असि स्वधा असीति ' प्रतीचीं वेदिं स्फ्येन 9 योयुप्यते ॥ ८ ॥ २७ ।। २७७ ।। 159 ( वृ) यत्राविहृतेऽसौ परिग्रहौ इति - मन्त्रविपर्यास । तेऽग्निना प्राञ्चोऽजयन्निति लिङ्गादिति —–तेऽमिना प्राञ्चोऽ- जयन् वसुभिर्दक्षिणा इत्यादि यस्यैव विदुषो वेदिं परिगृह्णातीत्यन्तेन बस्वादिदेवतासम्बन्धिपरिग्रहस्य अभिसाहचर्यात् । अमयभावे ऋतम- सात्यादिपरिग्रह पश्चादौ ॥ २७६ ।। 9 1 कृत्वाऽऽह-क 2 त मन्त्रेण - क 3 'प्राक्खननात यदाहरेत्पुरीष तत् खननमन्त्रेण खनेत् । तदा तु द्वयङ्गुलादिनियमो वद्या पुरीषे भवति (रु) 4 विपरीतत्वं मन्त्रव्यत्यासात् (रु) 5 परिग्रहावेके-ख अन्यत्र 6 रुद्रदत्तस्य चैतदनुवादे नियम ' इत्यधिक तत्तु क्वानि कोशे न दृश्यते ? 7 एतद्भ ष्य रुद्रदत्त खण्डयति, 'प्रकृतौ तुल्यार्थयोर्धर्मयो प्रकृतिवद्विकृतावपि तुल्यवत्प्राप्तेरनिवारणात अर्थवादादेव प्राग्भागपरिग्रहार्थाया प्रागनिना परिग्रहस्तुतेरुभावपि परिग्राही प्रत्यविशेषात् । विशेषे चोत्तरपरिग्राहे प्राग्भागपरिग्रहप्रसाच्च तस्मात्तुल्यवद्विकल्पस्सर्वत्र' इति । 8 प्रतीचीं - प्रत्यगपवर्गाम् (रु) 9 योयुप्यते - निम्नोन्नतमम करणार्थं घयति 10 इत्यादि, 6