पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 श्रीरामाग्नि चिद्वृत्तिसहित धूर्त स्वामिभाष्यभूषिते [खं ३सू, १० (भा) प्रतीचीं – प्रत्यगपवर्गाम् योयुप्यते 'घट्टयति ॥ २७७ ॥ (सू) उदादाय पृथिवीं जीरदानुरिति वेदिमनुवी- क्षते ।। ९ ।। २८ ।। २७८ ॥ अनुवीक्षते - पुरस्तादारभ्य पश्चात्समाप्यते ॥ २७८ ॥ 2 पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यश्चं स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेमाबार्हरुपसादय स्रुवं च सुवश्च सं मृद्धि पत्नी सनद्याज्येनदेहीति ।। २७९ ॥ सं (भा) एकवचनेन द्विभार्यबहुभार्ययोरपि । पत्नी सनोति आम्मीभ्रसस्कारः । (वृ) प्रतीचीं घटयति - घट्टन प्रत्यगपवर्गम् ॥ २७७ ॥ 2 (भा) (सू) अनुवीक्षते - समाप्यते – घट्टनवत् ॥ २७८ ॥ एकवचनेन - संनोति - अनेकपत्नीकप्रयोगस्यापि प्रकृतित्वा- दूहासभवात् । न चैकपत्नीक एव मन्त्रव्यवस्था ! यथा अमिं गृह्णामीत्य- सद्यस्कालायाम् । प्रैषकाले पत्नीनामपि सन्निहितत्वात् असमवेतत्वेन पत्नीसस्कारत्वाभावात् । न च पाशमन्त्रवत् प्रकृत्यर्थ ॥ अग्नीधसंस्कारत्वात् – प्रैषस्य ।। २७९ ।। 1 घटयति क 2 पश्चार्धे वेदोरेत्यादि पूर्वार्धाद्वेदेरित्यादिना व्याख्यात । पाश्चात्य वेदितृतीय हित्वा मध्यमस्य वेदितृतीयस्यापरार्धे इत्युक्त भवति । परार्थत्वा- संप्रेषस्य आग्नीध्र एतानि कर्माणि कुर्यात् । अध्वर्युरेव वा करोति । संप्रेषे परानु पादानात् । आम्नीध्रोऽश्मानम् 'आमीध्रो हवीषत्यादिवञ्च विशेषावचनात् । स्वयमा- त्मानमनुजानयादिति न्यायेन आत्मन्यपि सप्रैषोपपत्तेश्च । न चैव संप्रैषानर्थक्यम्, कर्तृसंस्क रार्थत्वात् । ' इत्याहानुपूर्वतायै ' इति श्रुतेश्च । उक्त च कात्यायनभारद्वाजा- भ्यामपि । पतीद्वित्ववहुत्वयोरपि पत्नी सन्नह्येत्यविकार प्रकृतावूहप्रातषेधात् । न च सप्रैषस्य निवृत्तिः पत्नीप्रातिपदिकार्थसमवाये तद्गुणसंख्याविरोधमात्रेण मन्त्रबाध- स्यायुक्तत्वत् । जातिसख्याविवक्षयाऽपि कथ चिदेकवचनोपपत्तेश्च एव च प्रकृतिसिद्ध- स्यैव /स्य विकृतावप्यनूह (रु)