पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, मू १० • ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल [ संस्कार्यान्तर प्रैषवचन संपत्तीयविशेषादिः] (भा) आत्मसस्कारो वा न पत्नीसस्कार' । 'वर्तमानोऽप्यमुण्या अर्थे ' इत्यग्रहणात् जात्यभिधानम् | क्रमेण सन्नहनम् | युक्ताम इत्यावृत्ति । 'सपत्नीये तु होमाङ्गत्वात् माभूदावृत्ति गुणवशेन प्रधा- 2 प्रयुक्त स्वयमात्मानमनुजानीया- [संस्कार्यान्तरमध्वर्युरित्यत्र हेतु ] (वृ) आत्मसंस्कारो वा — अध्वर्यो दितिवत् । अत एवानेकपत्नीकप्रयोगेप्यन्यतरसम्कारार्थतया एकवच- नान्तस्य प्रयोग | न च पत्नी सस्कार || 5 [प्रैषे एकवचननियमोपपत्ति.] 161 वर्तमानोप्य भिधानम् – एकवचनान्ततया वर्तमानस्याप्य मुष्या' अर्थे प्रयुक्त इति विशेषाग्रहणम् । तस्मात् पत्नीजात्यनुवादा- देकवचनान्त एव ' सर्वथा प्रैष । 7 क्रमेण संनहनम् – अनेकपलीके । [प्रासङ्गिकोक्तिः] युक्ताम इत्यावृत्तिः -सन्निहितपत्नीसम्कारत्वात् । पत्नीमन्त्र- निरूपणप्रसङ्गादन्यदप्युच्यते – देवपत्नग्रुपस्थानस्य चेन्द्राणीवेत्यस्य चावृत्तिः ॥ [संपत्नीये आवृत्तिविरहोपपादनम् ] संपत्नीये तु – नैवम् | होमाङ्गत्वान्माभूदावृत्तिः -रन्या- य्यत्वादिति – यद्यपि सपत्नी पत्येति मन्त्रे पत्नया फलाशंसन विव- क्षितम्, तथाऽपि सपत्नीय जुहोतीत्येकस्य होमस्य अदृष्टार्थत्वेनोप- देशात् तत्साघनत्वान्मन्त्रस्य अनेकपत्नीकेऽपि नावृत्ति । सर्वपत्नी- 1 वर्तमानस्याप्यवर्तमानस्यापिट (रु) 3 सपत्नीयतु 2 - ट 4 अपत्नीसस्कार अत एव क 8 मुष्मा-ख अमुष्या? प्रयुक्त - ट. 7 सर्वदा - घ सर्वत्र 'क SROUTHA VOL I. 2 इत्यर्थग्रहणात् - क ख. 5 नपत्नी सस्कार - घ ट 11