पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

164 (भा) तस्य ध्यानमित्युपदेश || २८२ || (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं ३, स् १६ (सू) नानवनिज्य हस्तौ पात्राणि पराहन्ति ॥ ३३ ॥ हस्ताववानिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् ॥ १५ ॥ ३४ ॥ २८४ ॥ उत्तरेण । हवनीयं प्रागग्रमिघ्साबर्हिरुपमादयति दक्षिणमिममुत्तरं बर्हिः ॥ १६ ॥ ३५ ॥ २८५ ।। इति तृतीयाखाण्डिका 3 [निषेधस्य प्रकृतसगतिः कर्तव्यं च] (भा) अभिमर्शन – पराहनन तत्पात्राणां अन्येषा न करोति प्रक्षाल्य तु पाणिं + स्फ्यप्रक्षालनस्य विधि ॥ २८५ ॥ 4 इति आपस्तम्बतसूत्रे धूर्तस्वाभिभाष्यसहिते द्वितीये प्रश्ने प्रथम पटल ॥ [भाष्यकाराशयः] तस्य ध्यानमित्युपदेश इति - स एवध्येय इत्युपदेश । स्वमते तु शुचैवैनमर्पयतीति लिङ्गात् द्वेष्यस्य ' भ्रातृव्यस्यापि ध्यानमिति तत्पक्षे ॥ २८२ ॥ [अन्यशब्दार्थ ] अभिमर्शनं– अन्येषां न करोति – स्फ्यस्योपसादने कृते पाणिप्रक्षालनात्पूर्वं पात्राणाम भिमर्शन न कुर्यात् ॥ [विधिपर्यवसानम् ] प्रक्षाल्य तु - विधिरिति- अग्रमप्रतिमृशन्निति विधि ॥२८५॥ इति श्रीकौशिकराम।ग्निचिद्विरचिताया धृर्तस्वामिभाष्यवृत्तौ द्वितीये प्रथम पटल 1 स्फ्यप्रक्षालनमपि अवनिंक्तहस्ते नेवे यत्रासदेहार्थं पुनर्हस्तावनेजनवचनम् (रु) 2 पराघात -क. 8 षाकरोति – ख 4 पाणी - 6 मनुष्यस्यापिक घ