पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४, सू २] आपस्तम्ब श्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (सू) 1 पत्नीसनहन मेके पूर्व समामनन्ति सुक्सं- मार्जनमेके ।। १ ।। ३६ ।। २८६ ।। (भा) कृत्वा सन्नहन सुक्समार्गोऽग्रप्रहरणान्तः तत पत्नया गाई- पत्योपस्थानादि || २८६ ।। (सू) 165 घृत चीरेताग्निर्वो ह्वयति देवयज्याया इति सच आदाय प्रत्युष्ट रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशितास्स्थ सपत्नक्षयणी- रित्यभिमन्त्रथ वेदाग्राणि प्रतिविभज्या प्रतिविभज्य वा तैः संमार्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः ॥ ।। २ ।। ३७ ।। २८७ ।। (भा) सह 2 सुवेण प्राशित्रहरणेन च सुचां सर्वसंस्कार । [संहनप्राथम्यप्रयोजनम्] (वृ) कृत्वा सन्नहनं - प्रस्थानादीति- सनहनमात्र प्रति- कृष्यते पत्नीभनहनमेके पूर्वमिति । अत प्रायणीयादिष्वप्युपस्थानादि क्रियते सनहनाङ्गत्वात् । - स्रुक्संमार्गेस्रुवसहभावनियमप्रमाणादि] सह स्रुवेण संस्कारः – सुचस्मार्टि सुत्रम इति क्रमविधा- नात् । स्रुच आदायेत्यादिषु स्रुक्शब्द उपलक्षणार्थ । एतावसदता- मिति लिङ्गाच्च । स्रुवतुल्यतया समार्गोपदेशात् प्राशित्रहरणस्यापि सर्व- सस्काराः । यत्र तु प्राशित्रहरणस्यैव समार्ग. तत्र घृताचीरित्यस्य निवृत्तिः वृताक्तत्वाभावात् । 1 यदा पत्नीसन्नहन पूर्वं तदा सप्रेषनिवृत्ति क्रमविरोधात्, इत्याहानुपूर्वतायै इति लिङ्गविरोधात् तूष्णी यवमयमिति लिङ्गाञ्च (रु) 2 स्रुवप्राशित्रहरणयोरपि सहस्रुग्भिरादानं प्रतितपन च तयोरपि समार्गवचनात् । प्राचीरुदीचीर्वेत्यग्र विकल्प उपभृतोऽन्य।साम् तस्या उपभृत उदीचीमिति नियमात् (रु) 3 नुचासंस्कार .ग 4 स्थानादिति ? –ग 6 मात्रप्रतिकर्ष. – ख, ग, घ.