पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 (मा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिर्साहितधूर्तस्वामिभाष्यभूषिते ४, सू ५ प्राचीरुदीचीरित्यग्र नियम || २८७ ॥ 2 " उपभृतमेवोदीचीमित्येके ।। ३ ।। २८८ ।। गोष्ठं मा निर्मृक्षमिति स्रुव 'मग्रैर 'न्तरतोऽभ्या- कार' 'सर्वतोबिलमभिसमाहारम् । 'मूलैर्दण्डम् ।। ४ ।। ३९ ।। २८९ ॥ [ समार्गविशेषे प्रमाणम् ] (भा) अभ्याकार - पुन पुनस्समाष्र्ष्टि सर्वत - सर्वासु दिक्षु बिलमभि- समाहारम् - विलापवर्ग समृशति दण्डमुपारष्टात् प्रागपवर्गम वस्तात् प्रत्यगपवर्गम् तस्मादरत्नाविति लिङ्गात् ॥ २८९ ॥ - (सू) वाचं प्राणमिति जुहूमग्रैरन्तरतोऽभ्या कारं 'प्राचीं मध्यैर्बाह्यतः प्रतीचीं सर्वतोबिलमभिसमा- हारं मूलैर्दण्डम् ।। ५ ।। ४० ॥ २९० ।। (वृ) प्राचरुदीचीरित्यग्रनियमः सुचाम् ॥ २८७ ॥ [परिभाषानुगुणं भाष्यतात्पर्यम् | - अभ्याकारं – लिङ्गादिति – दण्डसमार्गे भाष्ये पाठक्रमोड- "नादरणीय. । प्रागपवर्गाण्युदगपवर्गाणि वेति परिभाषासिद्धे। अरलि- लोमतुल्यतया अघस्तात्प्रतीचीमित्यादिनियमपरत्वाद्भाष्यस्य । अतोऽ- 10 घस्तात्समार्ग ॥ २७९ ॥ 1 नियम सुचाम् - घ 3 अप्रै – वेदा (रु) 2 उपभृतमेवोदीची प्राचीरन्या इत्यके व्यवस्थामाहु 1 अन्तरत -बिलोदरम् (रु) 6 अभ्याकार- (रु) नुन पुन (रु) 6 सर्वेभ्य पाइयं बिलप्रति समाहृत्य समाहृत्य (रु) वेदाग्र- मूले दण्डमुपविष्टात् प्राचीन मधस्तात् प्रतीचीन च समर्ष्टि तस्मादरलौ + धस्तात् इति लिङ्गात् (रु) 8 वेदाग्रमध्यै बिलादारभ्वाग्रात् प्रागपवर्गमुपरिभाग संमृज्य तावन्त बाह्यभाग प्रत्यगपवर्ग संमार्ष्टि पूर्ववत् मूलैर्दण्डम् (रु) 9 नापरननीय र 10 धस्तात्पूर्व-ट.