पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४ सू, ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (भा) (सू) (भा) (सू) (सू) [प्राची मध्यैरित्यस्य वैयर्थ्यशङ्कापरिहारः] प्राक्त्वोदक्त्वस्य सिद्धत्वात्प्राची मध्यैरिति क्रियापवर्गवाद. |॥ चक्षुश्श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतोऽभ्या- कारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डम् ।। ६ ।। ४१ ।। २९१ ॥ तथोपभृतमुदीचीम् ॥ २९१ ।। प्रजां योनिमिति यथा स्रुवमेवं धुवाम् ।। १० ।। ।। ७ ।। ४२ ।। २९२ ॥ रूपं वर्ण पशूनां मा निर्मृक्षं वाजि त्वा सपत्न- साह संभाजमति प्राशित्रहरणं तूष्णीं वा ।। ८ ।। ४३ ।। २९३ ।। (भा) सुववदुपदेश प्राशित्रहरणस्य || २९३ ॥ [प्राची मध्यैरित्यंशतात्पर्योपपादनम् ] (वृ) प्राक्तोदक्तस्यसिद्धत्वा – वादः - प्राचीरुदीची रिति प्राक्तो- दक्तस्य सिद्धत्वात् प्राचीं मध्यैरिति क्रियापवर्गबाद । उदगमासु पूर्वपार्श्व समाप्ति प्रागप्रास्वये समाप्ति | बाह्यत. प्रतीचीं मध्यैरेव पात्रस्याधोभागे || २९०॥ 2 167 तथोपभृतमुदीचीम् – इत्यपि क्रियापवर्गवाद पार्श्वे -3 - 1 प्रताचीं मध्यै ॥ २९१ ।। [स्नुबवत्संमार्गातिदेशनिदानम् ] स्रुववदुपदेशः प्राशित्रहरणस्य – तस्य त्वम् ॥ २९३ ॥ मुख्यत्वात्तद्धर्मक- 1 बिलस्य सव्य पार्श्वमुपरिभागे प्रत्यक् अधोभागे प्राक्समार्ष्टि (रु) 2 अनियमोऽस्य समार्गप्रकारे । यथा स्रुवमनुवर्तयन्ति (रु) 3 उदीची मुदगग्राम् । उदक्त्वनियमार्थं वचनम् । प्रतीचीं मध्यैर्बाह्यत ' प्राची बिलस्य सव्य पार्श्वमुपरिभागे प्राक् समार्ष्टि । (मु रा पा )