पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

168 (सू) श्रार।म।ग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते न संमृष्टान्यसंमृष्टैस्स स्पर्शयति ॥ ९ ॥ ।। ४४ ।। २९४ ॥ (सू) [ असंमृष्टासंस्पर्शने कालः] (भा) न समृष्टान्यसमृष्टै सर्वकालम् || २९४ ॥ अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति 'जघ- नेन वा ।। १० ।। ४५ ॥ २९५ ॥ (सू) स्रुक्संमार्जनान्यद्भिः स स्पर्थ ॥ २९६ ॥ चतुर्थखण्डिका ॥ [ ख ५, सू १ (सू) दिवश्शिल्पमवततं पृथिव्याः ककुभिः श्रितम् तेन वयसहस्रवल्शेन सपलं नाशयामसि स्वाहे- त्यग्नौ प्रहरति यस्मिन् प्रतितपत्युत्करे वा न्यस्यति ॥ १ ॥ ४७ ॥ २९७ ॥ - [अमृष्ट स्पर्शप्रायश्चित्ते स्वपरपक्षौ] नसंमृष्टान्य संमृष्टैस्सर्वकालम् – आप्रयोगसमाप्ते | संमृष्टस्या- समृष्टपात्रस्पर्शने पुनर्निष्टप्य समृज्यात्स्वेन मन्त्रेण इति भरद्वाजः । पुनस्समार्गो येनकेनचिद्दर्भेण । अस्माक तु सर्वप्रायश्चित्त सूत्र- कारेणा बन्धनात् । 1 यदि स्पर्शयेत् पुनरेव निष्टप्य समृजेदिति भरद्वाज ( रु ) 2 उत्कर जघनेन- अपरणेत्यर्थ (रु) 3 यस्येतान्यन्यत्राग्नेर्दधति इत्यन्यनिन्दा अग्निस्तुत्यर्थेति भाव. (रु) 4 णानुक्तत्वात् - घ णानिबन्धनातू - क.