पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ५ सू, ५ ] आपस्तम्बश्रोतसत्रे द्वितीयप्रश्ने द्वितीय पटल [प्रहरणन्यासयोर्व्यवस्था] अनावेव प्रहरेदिति प्रकृतौ नित्यम् ॥ २९७ ॥ आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्व- जुमासीनां पत्नी संनयति तिष्ठन्तीं वा ॥ ४७ ॥ वाचयतीत्यके ।। ३ ।। ४९ ।। २९९ ॥ मौजेन दाम्म्राऽन्यतरतः पाशेन ' योण वाड- भ्यन्तरं 4 वाससः ।। ४ ।। ५० ।। ३०० ।। (भा ) " अभ्यन्तरं पिहितवाससः ॥ ३०० ॥ 3 (भा) (सू) 6 (सू) " न वाससोऽभिसंनयति । अभिसंनह्यतीत्येके ।। ५ ।। ५१ ।। ३०१ ॥ [सौत्रपक्षद्वयफलितार्थ.] (भा) यथा न बध्नाति वास ॥ ३०१ ॥ 169 [ व्यवस्थितविकल्पोपपादन न्यासपक्षे विशेषश्च] अग्नावेव - नित्यम् — प्रहरणमेव । विकृतौ अभौ प्रहरणमुत्करे त्यागो वा । त्यागे न स्वाहाकार ।। २९७ ॥ (वृ) - [सूत्रोक्ते विशेषनिर्देश:] योण इति – बली वर्दनियोजनार्थेन शम्याया प्रतिमुक्तेन । अभ्यन्तरं पिहितवाससः -- न बहि ॥ ३०० ॥ • [भाष्यस्य विकल्प तात्पर्यम् ] यथा न बध्नाति वासः -8 विकल्पविधानर्थोऽनुवाद | 1 नित्यमनौ प्रहरणम्-घ. नित्य प्रवहरणम्-ग 2 ना योण सनह्यति- 5 अभ्य- क 7' यस्मिन्नन्नौ 3 योक्रम्–अनोवाहबन्धनीरज्जु (रु) 4 वस्त्राव्यवहिते शरीरे (रु) न्तरमबहिर्वासस – ग अभ्यन्तर वासस -ट 6 वासो - क नवः सोभिस्मं नह्यती- त्यस्यपूर्वेण सिद्धस्याभिसनह्यतीत्यनेन विकल्पार्थोनुवाद (रु) प्रतितपति तस्मिन्नेव प्रहरति । इत्यधिकं दृश्यते (मु रा ) 8 न वासोऽभिसनह्यतीति विकल्प - क. (मु रा )