पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते 3 उत्तरेण नाभिं 'निष्ट ग्रन्थि कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्था 'प्य ' उपोत्थायाग्ने गृहपत उपमा ह्रयस्वेति गार्हपत्यमुपतिष्ठते ॥ ६॥ | ग्रन्थिकरणादौ कर्तृनिर्देश:] (भा) उत्तरेण 4 नामिमित्यादि पलया । प्रदक्षिण सर्वत प्रापयति । (सू) देवानां पत्नीरुपमाह्वयध्वं पत्निपत्नयेष ते लोको नमस्ते अस्तु मा मा हिप्सीरिति 'देवपत्नीरुप- तिष्ठते ॥ ७ ॥ ५३ ।। ३०३ ।। अपरेण गार्हपत्य देवपत्नयः ॥ ३०३ ॥ ' तस्माद्देशादपक्रम्य सुप्रजसस्त्वा बयमिति "दक्षिणत उदीच्युपविशति ॥ ८ ॥ ५४ ॥ ३०४ ।। [पत्न्या. कर्तृत्वलाभप्रकार.] (वॄ) उत्तरेणना - पत्नयाः – पत्नी सनद्धति सनहनस्यामी प्रकर्मत्वात् उत्तरेणनाभिमित्यादे उपस्थानेन समानकर्तृकत्वाच्च पत्नीकर्तृकत्वम् । [ ग्रन्थिकरणादे. सन्न हनाङ्गत्वम् ] ' ग्रन्थि अन्थिकरणादीना तु सनहनाङ्गत्वम् । भिन्नकर्तृकत्वेऽपि प्रश्नाति । आशिष एवास्या परिगृह्णाति' इत्यादिवाक्यशेषात् सनहन- मन्त्रप्राप्ताशीस्सरक्षणार्थत्वात् । भाष्यकारेण च ' पत्नीसनहन के पूर्वम् ' इत्यस्मिन् पक्षे कृत्वा सनहन सुक्समार्गोऽग्रप्रहरणान्त तत पत्नया गार्हपत्योपस्थानादेरुक्तत्वाच ॥ ३०२ ॥ 170 (सू) (भा) (सू) . [ख ५, सू ८ 1 निष्टर्क्स – शिखाकृतिर्प्रन्थि (रु) 2 दक्षिणेन नाभिं नयति । प्रदक्षिण नीत्वाऽवस्थापयति न तु प्रसव्यम् (रु) 3 उपोत्थानासमान कर्तृकत्वात् पत्नीकर्मा- ण्येतानि । अध्वर्युस्तु योकान्तेपाश प्रतिमुच्य चरति । 4 न' भिमित्यवमादि-क मितिपत्न्या - ग घ 5 अपरेण गार्हपत्य देवपत्नीना लोकस्तत्रता उपतिष्ठते (रु) 6 देशाद्दक्षिणत उदीच्यन्वास्ते इति ब्राह्मणव्या चिख्यासयोक्तं तस्माद्देशादपक्रम्येति (रु) 7 दक्षिणत कस्य 2 तस्यैव देशस्य, ततोऽन्यस्यानुपादानात् । उक्त च हिरण्यकेशिनाऽपि (रु).