पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ७, सू १.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने द्वितीय पटल ( सू) (सू) (सू) (सू) (सू) तेजोऽसीत्युत्तरार्थे गार्हपत्यस्याधियति ||३|| ।। ६० ।। ३१० ॥ पत्नयभावे ' तेज आदि लुप्यते गार्हपत्ये अधि (सू) श्रयणम् ॥ ४ ॥ ६१ ॥ ३११ ॥ तेजसे त्वेत्यपादाय तेजोऽसि तेजोऽनुप्रेहीति हरति । अग्निस्ते तेजो मा विनैदित्याहवनीयेधि श्रित्य अग्रेजिकासीति स्फ्यस्य वर्त्मन् 'सादयति ।। ।। ५ ।। ६२ ।। ३१२ ॥ आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुछ्वसन्तावाज्यमवेक्षेते ।। ६ ।। ३१३ ॥ अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहार- मुत्पुनाति ।। ७ ।। ६४ ।। ३१४ ।। 3 षष्ठी खण्डिका | 173 (वृ) , शुक्रमसीति प्रथमं ज्योतिरसीति द्वितीयं तेजोऽसीति तृतीयम् ।। १ ।। ६५ ।। ३१५ ॥ [सूत्रोक्तस्यतंजआदिलोपस्योपपत्ति ] पत्नयभावे तेज आदि लुप्यते इति ;- -अस्याभिप्राय अमेध्य वा एतत्करोति यत्पत्नयवेक्षते गार्हपत्येधिश्रयति मेध्यत्वाय इति निर्देशात् । आज्यस्य पत्नयवेक्षणनिमित्तदोषशमनार्थ गार्हपत्येऽधि- श्रयणविधानात् । रजस्वलाद्यवस्थासु पत्लघमावे तेजोऽसीत्यधिश्रयण तेजसे त्वा इत्यपादान च लुप्यते गार्हपत्येऽघिश्रयणमपादानान्तम् तेजोऽसि तेजोऽनुप्रेहीत्यादि कर्तव्यमेव ॥ ३११ ॥ 1 तेज इति मन्त्र आदयस्याधिश्रयणस्य तत्तेज आदि । तत् गाई- पत्येधिश्रयणम् पत्नयभावे लुप्यते तदीक्षणाभावात् । ब्राह्मणे चोक्तम् । अधिश्रय- णानन्तर तु भवत्येव । पत्नयभावनिमित्त तु प्रागेव व्याख्यातम् । तत्र पत्नी मन्त्राणा प्रतिषेधमाह बोधायन । ( रु ) 2 सादयित्वाक ख 3 पुनराहार - अविच्छेदेन पुनराहृत्याहृत्य (रु)