पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ७, सू ५ पूर्ववदाज्यलिप्ताभ्यां प्रोक्षणीरुत्पूयानिष्का- सिना' स्रवेण वेद मुपभृतं कृत्वान्तवेद्याज्यानि गृह्णाति ॥ २ ॥ ६६ ॥ ३१६ ॥ (भा) अनिष्कासिना--अशेषेण ॥ ३१६ ॥ 4 समं ' बिलं धारयमाणो 'जुबां मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ॥३॥ ।। ६७ ।। ३१७ ॥ 174 (सू) [ उपभृतिवेदसाहित्यम् ] (भा) भूमौ प्रतिष्ठिताया सवेदायाम् ॥ ३१७ ॥ चतुर्जुहां अष्टावुपभृति चतुर्ध्रुवायाम् ॥ ४ ॥ ।। ६८ ।। ३१८ ।। (सू) (सू) 6 पशुकामस्य वा पञ्चगृहीतं ध्रुवायां यथा प्रकृतीतरयोः ॥ ५ ॥ ६९ ।। ३१९ ।। [अशेषेणेत्यस्याशय.] अनिष्कासिना-अशेषेण ;- शेषरहितेन पूर्वम्योत्तरोत्तरग्रहण (बू) न पुराणलेपनिषेध | तस्य समृष्टत्वात् ॥ ३१६ ॥ [ वेदसहभावे मानम् ] 7 भूमौ -यामिति ; चोदितत्वात् ॥ ३१७ ।। वेदमुपभृत कृत्वेति सर्वेष्वविशेषेण 1 निष्कास –शेष वारुण्यै निष्कासेनेत दर्शनात | नवोद्धृत निश्शेष गृह्णातीत्यर्थ (रु) 2 वेदेनोपयम्य स्रुचम् (रु) 3 जुह्वा बिलमाज्यस्थाल्या बिलेन समम् (रु) 4 भूयो जुह्वाम् क 5 तस्या एव मध्यदेश उपभृतो बिलं धारयमाण उपभृति गृह्णातीत्यर्थ । ध्रुवाया तु सहवदेन प्रतिष्ठिताया गृह्णाति (रु) 6 इतरयो यथाप्रकृति-चतुरष्टकृत्वश्चेत्यर्थ । वाशब्द पूर्वविधिविकल्पार्थ पक्षव्यावृत्त्यय वा (रु) 7 आज्यस्थाल्या बिलेन सम जुह्वा बिलम् । तस्या मभ्यदेश उपभृद्विलम् इत्यधिकं 'भूमौ ' इत्यत पूर्वानुषत दृश्यते । (मु रा )