पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं. ७, सू. १० 1 [सूत्रोक्त लोपविषयव्यवस्थादि] (भा) उपभृति द्वौ ' गणौ । अष्टगृहीते गणान्तयोर्लोप-प्रतिगणमन्त्य - मन्त्रयोर्लोप. । प्रयाजार्थे जुह्वां नाघारार्थम् । यजुह्वा गृह्णाति प्रया- जेभ्यस्तदिति, ' अतोऽप्रयाजे आधारस्य लोप, उभयार्थत्वादौपभूतस्य । अनूयाजाभावेऽन्त्यगणस्य लोप | यत्र चतुर्गृहतिमनूयाजश्च तत्र 8 प्रथ- मागणाडौ मन्त्रौ द्वितीयाद्दौ ' मन्त्रौ ॥ ३२२ ॥ 2 3 4 5 (सू) शेषेण ध्रुवायां पञ्चकुत्वो वा " प्रतिमन्त्रम् ।। ९ ।। ७३ ।। २२३ ॥ नोत्करे आज्यानि सादयति ।। १० ।। ७४ ॥ ।। ३२४ ॥ (वृ) उपभृति द्वौ - पपादितम् - लोपः; - चतुरवत्तिनाम्। प्रति- गणमन्त्यमन्त्रयोर्लोपः । प्रयाजार्थ-भ्यस्तदिति; — प्रयाजप्रयुक्त द्रव्यमाघारस्यापि,- प्रयाजप्रयुक्तेनाज्येन आघारस्य क्रियमाणत्वात् । अतोऽप्रयाजे-लोपः;- प्रथाजाभावे पूर्वगणस्य | - , यत्र चतुर्ग - द्वौ मन्त्रौ — एक प्रयाज एकोऽनूयाज 7 चतु पञ्चकृत्वो वा ग्रहण प्रयुक्ते अदविहोमत्वात् चतृर्गृहीत वषट्कार- श्वादविहोमानामिति वचनात् ग्रहणस्य द्रव्यसस्कारत्वात् । तस्मादेकस्य प्रयाजस्यानूयाजस्य वा द्रव्ये स्कन्ने उपदस्ते वा तत्तद्गणेन यथाऽ- घिकारं ग्रहणम् । तूष्णीं वा द्रव्यमुत्पाद्य याग, यावदन्ते वा व्याप- द्येतेति दर्शनात् ॥ ३२२ ॥ 8: 176 (सू) - ग घ 1 I प्रयाजानूयाजाथमिति मीमासकैरुपपादितम् - ख (5-3-1) II गणौ प्रयाजानूयाजार्थी- -क 2 अतस्तदभावे-क 4 उत्तमाद्दौ मन्त्रौ 5 रुद्रदत्तपाठे इद पद न दृश्यते 8 ग्राजगण - क 9 तद्गणेन - क घ. (मुरा ) 3 गणयोद्वावादित क 7 याजगण 8 9 चतु क