पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ७ सू, ११ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने द्वितीय पटल (सू) नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति ॥ ११ ॥ ७५ ॥ ३२५ ॥ [आज्यविशेषनियम तदाज्यकृत्यं, नेदमुपस्तरणविशेषे] (भा) अन्तर्वेदि गृहीतस्य प्रतीचीनहरण प्रतिषेधात् । ध्रुवात आहव- नये होम एव । आज्यस्थाल्या अपरामयोरिडोपस्तरणा (नि)दि च ॥ सप्तमखिण्डिका ॥ इति द्वितीये प्रश्ने द्वितीय पटल ॥ 1 (वृ) - [तदाज्यगतोविशेष:] अन्तर्वेदिगृहीतस्य - होम एव इति — अस्यार्थ. – सर्वस्मै व एतद्यज्ञायते यदुवायामाज्यम् इति धौवस्य सर्व- यज्ञार्थत्वेऽपि प्रतीचीनहरणप्रतिषेधात् ध्रुवात आहवनीये होम एवेति 5 गम्यते । 4 [उपस्तरणे विशेषे हेतुः] आज्य – स्तरणादि च - बहिर्वेदि गृहीतत्वात् । इति धूर्तस्वामिभाष्यवृत्तौ द्वितीयप्रश्ने द्वितीय १टल. 177 , 1 अन्तर्वेदि गृहीतं स्रुग्गतमाज्यं न पश्चाद्धरन्ति । क प्रसङ्ग 2 पत्नीसयाजेशुध्रौवप्राप्तरदर्विहोमानाम् । केचित्तु अत एव प्रतिषेधात् पूर्वाग्नि- वर्तिनो दर्विहोमान् ध्रौवादिच्छन्ति तन्मन्दम् तस्या दर्विहोममात्रार्थत्वेऽपि एव प्रतिषेधोपपत्ते । स्रुवेण ध्रुवाया आज्यमादायेत्याघारे यत्नविशेषाच्च । ब्राह्मणमपि यज्ञार्थतामेव धौवस्य दर्शयति । श्रुत्यन्तर चोदाहरन्ति सर्वस्मै वा एतदित्यादि । कात्यायनश्चाह । तस्मात् यागा एव धौवात्कार्या | दर्विहोमास्त्वृते वचनादाज्यस्थाल्या इत्येव साप्रतम् (रु) 2 हरति - ख 3 प्रतिषेध । ध्रुवत एव ह- क. ख. ग. घ ङ च 4 सर्वार्थतामा (2) हवनीय होमेषूपसहियते तस्माद्धुवा- त आहवनीयहोम एवेति 6 गम्यते - ख ग SROUTHA VOL I. "" 12