पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते । पूर्ववत्प्रोक्षणमिमन्त्र्य ब्रह्माणमामन्त्र्य विस्र- स्येमं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति | वेदिर- सीति त्रिवेंदि बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बहिरासाद्य दिवे त्वेत्यग्नं प्रोक्षत्यन्त- रिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् ॥ १ ॥ (भा) (सू) १ ॥ ३२६ ॥ स्रुच्य ग्राण्युपपाय्य मूलान्युपपाययति ॥ २ ॥ २ ॥ ३२७ ॥ पायन - क्लेदनम् ॥ पोषाय त्वेति सह स्रुचा पुरस्तात्प्रत्यक्षं ग्रन्थि प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति 'दक्षिणायै श्रोणेरोत्तरस्यास्सन्ततं निनीय पूषा ते ग्रन्थि विष्यत्विति ग्रन्थि विस्रंसयति ॥ ३ ॥ ।। ३ ।। ३२८ ॥ 3 [ अनिर्दिष्टंविशेष्यम् प्रोक्षणानेनयनयोर्विशेषश्च] (भा) सहसुचा हस्तेन पुरस्तात्त्यपवर्गम् । अङ्गेष्वपि प्राचीनावीती स्वधा पितृभ्य इति । (सू) 'प्राञ्चमुढं प्रत्यञ्चमायच्छति ॥४॥४॥ ३२९॥ [ सहपदकृत्यम् ] [खं ८, सू. ४ 1 रानयति । सहस्रुचा – गपवर्गम् – सहशब्द प्रयोगात् न हस्तेन प्रोक्षणी [इति शब्दभाव:] अङ्गेष्वपि – भ्य इति - इति करणादेवम्प्रकारेष्वपि । - 1 पुरस्ताद्गतेन स्रुच प्रत्यञ्च सन्तं ग्रन्थि प्रत्युक्षति (रु) 2 दक्षिणाया (रु). 3 अनङ्गेष्वपि क 4 सन्नहनकाले यदि पश्चात्प्रागुद्गुढो ग्रन्थि त पुच्छे गृहीत्वा पश्चादाकर्षति । प्रागपवर्गत्वापवादार्थ वचनम् (रु)