पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९, सू १० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल (सू) 1 मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमि- धावादधाति ॥ ९ ॥ १५ ॥ ३४० ।। [परिधिस्पर्शे मतिभेदः] (भा) सकृन्मध्यमपरिधिस्पर्शनम् | उपदेशः पुनःपुनरपीति || वीतिहोत्रं त्वा कव इति " दक्षिणां समिद्- 2 स्यायुषे त्वेत्युत्तरां तूष्णीं वा || १० ||१६|| ३४१ ॥ [दिनियमावश्यकता] मात्; (भा) आधारसमिदेकामेदक्षिणा एका चोत्तरा, सर्वविधिषु दिनिय- यदाऽपि प्राञ्चौ तिर्यञ्चौ वा । उपदेशस्तु यत्र परिसमाप्ति- राघारयोस्तत्र स्थापयितव्ये । यदाऽपि प्राञ्चौ तदा प्रथमोत्तरपूर्वेण द्वितीया दक्षिणपूर्वेणेति । उर्ध्वे चाघेये । उपरिष्टादेव रक्षास्यप - हन्तीति 'वचनात् || [परिधिस्पर्शसाधने मतिभेदः उपदेशपक्षे हेतुश्च] (इ) सकृन्म र्शनम् – हस्तेन समिद्धयां 'वेत्यन्ये ॥ - 183 - उपदेशः पुनः पुनरपीति - अघारसमिदङ्गत्वादुपस्पर्शनस्य प्रतिसमिदुपस्पर्शनम् ॥ ३०८ ॥ [समिद्देशभेदेपि दिङ्नियमावव्यकत्वम् ] आघारसमि–तियञ्च वा इति – यदाप्याघारसमिदिति समाख्यानादाघारसमाप्ति देशे समित्प्राप्तिः, तदाप्यमेर्दक्षिणत उत्तर- तश्च नियम्यते । 8 दक्षिणामुत्तरामिति नियमात् ॥ [उपदेशपक्षेहेतुः] उपदेशस्तु–पूर्वेणेति–समाख्या बलात्तदन्ते प्राप्तत्वात् ॥ ३०९ ॥ कुत्र ? 2 वा आघारौ -क. मध्येऽग्नेरिति 4 यदा- 7 प्रदेशे-क 1 सकृदुपस्पृश्य परिधिं समिधावूर्ध्वग्रे आदघाति, भरद्वाज (रु) 2 दक्षिणोत्तरत्व मिथ (रु) प्राचौ - ग घ. 6 लिङ्गात् - क ख ग. 8 इदं वाक्यम् - ख. ग. 6 चेत्यन्ये – क ख ग घ व्यातीरक्तकाशषु न दृश्यते ।