पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १०, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल 185 (भा) अनूची–प्राची परस्परेणासघृष्टा । सवोञ्चत् प्रस्तरे । (सू) अपि वा जुहूमेव प्रस्तरे ॥ १॥ २१ ।। ३४६॥ (सू) 'समं मूलैर्मुदा दण्डं करोति । उत्तरेण जुहूदुपश्रुतं प्रतिकृष्टतरामिवाधस्ताद्विधृत्योः । उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामिवोपरिष्टाद्विधृत्योः ।।२॥ २२॥ ॥ ३४७ ॥ (भा) प्रस्तरे नाधस्तद्विधृत्यो उपभृत्प्रभृति कृष्टतरा-अतिशयेन पश्चान्नीता ॥ ( ख) ऋषभोऽस शाक्करो घृताचीना५वनुः प्रियेण नाम्ना प्रिये सदासि सीदेति दक्षिणेन जुहू खुवं ’सादय- त्युत्तरेणोत्तरेण वा ध्रुवाम् ॥ ३ ॥ २३ ॥ ३४८ ॥ [उन्नीतंसादनयम्] (भा) याजमानदर्शनात् स्थास्यपि साद्यते । ( E ) एता असदनिति “चोभिमन्त्रय विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्य (छ) नाधस्ता–आनीता-उपश्रुतोप्यतिशयेनपधानीता भुवा । [स्थाळीखानेमानम् ] याजमान-साद्यते--साद्यमानपात्राभिमन्त्रणयाजमानेषु इय स्थाली इति दर्शनात् ।। 1आस्मिन् पक्षे सर्वासा सादनप्रकारमाह--यथा प्रस्तरमूल जुहुमूल भवति तथा जुहू सादयित्वा तस्या ईषत्प्रकृष्ट –-प्रत्यक्कृष्टामुपश्रुत सादयति । तस्या अपि विप्रकृष्टतरा ध्रुवाम् (रु) 2 तूष्णं आज्यस्थाल्यप्यासाद्या , तस्या अपि याजमानः दर्शनात् (रु). ४ रेणवोत्तरेण वा–क 4खुच इति सखुवा गृह्यन्ते एतावसदता- मिति लिङ्गत् (रु). 5 आज्यानीति च सुग्गतानि , खुचामधिकारात् । कोचत्तु आज्यानीत्यविशेषवचनादाज्यस्थाल्या आसादितत्वाच्च तद्गतस्याप्याभिमन्त्रणमि च्छन्ति । समानजातीयेनेति न्यायेन अङ्गारापोहनादीना प्रवृत्तिक्रम । हविरभि मन्त्रणस्यैव वाचनिकाभिधायित्वादावृक्ति । अभिघारमन्त्रस्तु आग्नेयार्थत्वात् तद्विकारेष्वेव भवति । तत्र च देवतावचिनो द्वितीयमिशब्दस्यैवोह (रू). ध्रुवोपरिष्टाद्विभृत्यो -(सू रा).