पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख से ११, ३ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल 187 (ख) यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठा मनु यो वितस्थे । आत्मन्वान् सोमघृतवान् हि भूत्वा देवान् गच्छ सुवर्विन्द यजमानाय मह्यम् इति प्रातर्दाहम् ॥ ५॥ २५ ॥ ३५० ॥ (ख) स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि त इति पात्रयानुपस्तीयद्भः प्रथत्रु ध्वनस्य गोपाः श्रुत उद्नाति जनिता मतीना- मित्यपर्यावर्तयन् पुरोडाशमुद्वास्य ॥ ६ ॥ २६ ॥ ॥ ३५१ ॥ दशमीखण्डिका. (ख) वेदेन भस्म प्रमृज्य तास्मिन् सीदामृते 'प्रति तिष्ठ त्रीहीणां मेध सुमनस्यमानः इति पात्र्यां प्रतिष्ठापयति ।। १ ॥ २७ ॥ ३५२ ॥ (ख) ' तूष्णीं यवमयम् ॥ २ ॥ २८॥ ३५३ ॥ (म्) इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् इति ब्रुवेण ° कपालानि प्रत्यज्य देवस्त्वा सविता मध्वा- नक्जिति ब्रुवेण पुरोडाशमनक्ति स्वक्तमकूर्मपृष न्तमपरिवर्ग'मणिकाषम् ॥ ३ ॥ २९ ।। ३५४ सदनकरणमेकस्य कृत्वा उद्वासनादि प्रतिष्ठापनान्तमेकैकस्य करोति । सदन करणायेकैकस्येत्यन्ये। तत प्रातर्दाहमुद्वामयति । (रु) 2 यदा यावन्निर्वपति तदा तूष्णीं प्रतिष्ठापयति त्रीहीणामिति लिङ्गविरोधादिति भाव । एव च विकृतावपि यवमय तूष्णीमिति सिद्ध भवति । (रु) 3 कपालाञ्जनमन्त्रस्य प्रतिकपालयोगमाद्युत्ति” । अविभवादेकैकश कपालानीति तु सत्याषाढ । पुरोडाशप्रहणात् सय्ययोर्न भवत्य लङ्करणम् (रु) 4 कूर्मपृषदिव पृषत् बिन्दुर्यस्य नास्ति स अकूर्मपृषन् , जुम् छान्दस । क्वचित्क्वचित्रानक्तो भवतीत्यर्थ । (रु) 5 पृष्वन्त–क 6 परिवर्ग विच्छेद (रु) 7 निकाष –निकर्षणम् । तौ यथा न भवत तथाऽनीत्यर्थ । णमुलन्तौ वा । णकारश्छान्दस (रु).