पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १६, पृ १० ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने पञ्चमः पटलः 213 शुशैशिरिदर्शनात् ॥ (सू) इत ऊध्र्वानध्वर्युद्धृणीतेऽमुतोऽर्वाचो ‘होता ॥ ९॥ ४५ ॥ ४०६ ॥ (ख) पुरोहितस्य प्रवरेण राजा वृणीते ॥ १० ।। ॥ ४६ ॥ ४०७ ॥ (हृ) होतेति य एव देवाना त वृणीतेत्यादिनिर्देशै. यजमनार्षेयवरण होतृवरणममिवरण च प्रतीयत इति विरुद्धमिव दृश्यते । अतः कस्यात्र वरणमिति ? अत्रोच्यते ,-हव्यवाहनोऽग्निराहवनीय आर्षेयशब्देनोच्यते । यजमानेन जनितत्वात्तद्भोत्राभिधानम् । अतश्च यजमानार्षेयेणानेर्वरण प्रधानार्थम् । आग्नेयो वै होता आभिमें होता अभिहतेति च होतुः रप्यग्निदेवतत्वादग्निरूपेण होतुर्वरणम् । ततो यजमानार्षेयेण गोत्रेण होतृवरणमध्वर्युणा कर्तव्यम् । होता तु यजमानार्षेयेणाग्निवरणं अने महा’ असीत्युपक्रम्य निवित्समासेरमयभिधानपरत्वात् । प्रवरनिविदां च आवाहनाङ्गत्वात् । आहवनीयस्य च वृणध्व५ हव्यवाहनमिति हवि वद्वत्वेन आहवनीयाग्नेर्यजमानार्षेयत्वेन वरण तत्सम्बन्धितया च होतु वीरणम् । पञ्चानां वरणपक्षे द्वावेकत इत्यत्र उदाहरणे + दर्शनम् । [युञ्जद्युदाहरणाशयः शुङ्गशैशिरिदर्शनादिति; -द्वयामुष्यायणादाहरणम् । भर- द्वाजाः शुक्रः कता. शैशिरय इति ॥ 1 अत-ख 2 तच्चोभय प्रवरेघूदाहरिष्यति (रु) 3 प्रवरकाण्डपठिताना- मेव विधीनामिहोपदेश आदरार्थी द्रष्टव्य (रु) 4 ण प्रदर्शनम् (सु. ).