पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १७, ७] आपस्तम्बश्रतसूत्रे द्वितीयप्रश्ने पञ्चम पटल 217 अवतरम्--अवकृष्टतरम् । पापीयान्–दरिद्र ; पुनरेवैन वामं वसूपावर्तते इति पापिष्ठो वा । प्रतिक्रम——प्रतिक्रम्य प्रतिक्रम्य ॥ (सू) त्रीनिष्ट्वाऽर्धमौपभृतस्य जुड़मानीयोत्तराविष्टा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्यानुपूर्वं हवीय भिघारयत्युपश्रुतमन्तरतः ।६।।५७। ४१८॥ (सू) न हवीज्यभिघारयेद्वेष्यस्यायतने सुचौ ‘सा- दयति ॥ ७ ॥५८॥४१९॥ सप्तदशी खण्डिका । [पापीयःपदविवरणं मानम्] (हृ) पापीयान्- दरिद्र’-~वसीयस प्रतियोगित्वात् । किं च पुनरे~ इति—-पापीयानिति शब्दस्य दरिद्रवचनत्वे लिङ्गम् । यः पुरा भद्रस्सन् पापीयान् स्यात् इत्यादिना पापीयस्त्वपरिहारनिर्देशे वाम वसूपावतेत इति निर्देशात् । सर्वत्रैवम् ॥ [पापीयःपदार्थभेदस्य प्रकृतोपयोगः पापिष्ठो वा--पूर्वस्मिन् पक्षे नात्यन्तनिषेध । अस्मिन् पक्षे प्रतिषेध एव । [प्रतिक्रमणस्वरूपम् । नवसीयानित्यादेर्थश्च] प्रतिक्रा–निवृत्य-आहवनीयस्य दक्षिणपाश्र्वं दूराद्दर मत्वा । न वसीयान् न पापीयानिति मध्यवर्तिकामनायाम् । 1 श्रुतम्- -क. 2 आनुपूर्य-ख. 3 अत्राप्युपश्रुतमित्यज्यलक्षणा पशौ नोपभृतामिति लिङ्गात् । हवींष्युत्पत्तिक्रमेणाभिघारयति (रु) # मन्तत क. स्व 5 सादयित्वा (रु)