पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १८, सू ४ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने षष्ठ पटल 219 (ख) 'जमदीनां तु पञ्चावत्तम् ॥ ४२१ ॥ अप्यजामदग्नयो जामदग्नयमामन्त्रय पर्वत कुर्वीत 'सर्वत्र ॥३॥६१॥ ४२२ ॥ [पञ्चावत्तविषयनियमः] (भा) पञ्चायत्त सर्वत्र वषट्काप्रदानेषु । (सू) अवधनसुष्मा अनुब्रूहीति पुरोऽनुवाक्यां संप्रे- ष्यति । अवदायावदाय ध्रुवेण प्रस्तरबर्हिस्समज्य जुडूपभृतावादाय दक्षिणाऽतिक्रम्याश्राव्य प्रत्या भवितेऽष्टं यजेति याज्यामिति सार्वत्रिकम् ॥ ४ ॥ ६२ ॥ ४२३ ॥ [अन्यत्रापि पञ्चवत्तम् सर्वशब्दार्थश्च] (ङ्) पश्च-प्रदानेष्विति ;~अप्यजामदग्न्य इत्यादि सर्वत्रे त्येवमन्तमेक सूत्रम् । विकल्पेन सर्वेषा शास्त्रान्तरसिद्धपञ्चावतिनां

  • बिदानामार्टिषेणानां च जामदग्न्यप्रवरयोगेन पञ्चावत्तमिति जमदमि

पुराहेत प्रवराणा “ राज्ञामपि । सर्वत्रेति वषट्कारप्रदानेष्वेव ; पुरोऽनु वाक्यादसाहचयात् ॥ == == अथाज्यभागप्रसङ्गात् सर्वान् दर्विहोमसाधारणधर्मानाह (रु) 2 सर्वत्रे त्यसदेह।र्थम् । केचित्तु सर्वत्रेतिवचनात् दर्विहोमेष्वपि चतुर्गुहीतवत्सु पञ्चवत्त- मिच्छन्ति , तदयुक्तम् , अदर्विहोमाधिकारात् कल्पान्तराश्च । तस्माद्दर्विहोमेषु चतुरवत्तचोदनाया पञ्चवत्तिनोऽपि चतुर्हतमेव न पश्वगृहीतम् अमिहोत्रे तु वचनाद्भवति (रु) ३ अवदाने प्रक्रान्ते इत्यर्थ । जुह्वामुपस्तीर्य सोमाय पितृमतेऽ जुस्वधेति सप्रेष्यतीति लिङ्गात् । आप्याय्य ध्रुवा प्रस्तरबर्हिषि समनक्ति याज्या संप्रेष्य तीत्यन्वय । तदर्थं होतार सप्रेष्यतीत्यर्य (रु). 4 विनाऽऽटिषेणाना–क 5 प्रवराणा वा राशक ख. घ 6 प्रवराणा राज्ञा वा (श रा)